________________
सुमति
दोषमाह-गंभीरत्ति, गम्भीरविजया, गम्भीरं-अप्रकाश, विजय:-आश्रयः अप्रकाशाश्रया, एते-प्राणिनामासन्धादयः, षोडशं साधु• IN
एवं च प्राणिनो दुष्प्रत्युपेक्षणीया एतेषु भवन्ति, पीड्यन्ते च एतदुपवेशनादिना, आसन्दः पर्यश्च, चशब्दात् मञ्चादय- स्थानम् श्रीदशवै० चैतदर्थ विवर्जिताः साधुभिरिति ॥ २६४ ॥
गा.२६५अ०६ । गोअरग्गपविटुस्स, निसिज्जा जस्स कप्पइ। इमेरिसमणायारं, आवजइ अबोहियं ॥ २६५ ॥ | २६८
विवत्ती बंभचेरस्स, पाणाणं च वहे वहो । वणीमगपडिग्घाओ, पडिकोहो अगारिणं ॥ २६६ ॥ अगुत्ती बंभचेरस्स, इत्थीओ वावि संकणं। कुसीलवड्ढणं ठाणं, दूरओ परिवज्जए ।। २६७ ॥ तिण्हमन्नयरागस्स, निसिज्जा जस्स कप्पई। जराए अभिभूअस्स, वाहिअस्स तवस्सिणो ॥२६८॥
उक्तः पर्यङ्कस्थानविधिः, तदभिधानात्पञ्चदशस्थानम्, इदानी पोडशस्थानमधिकृत्याह-गोयरग्गत्ति, गोचराग्रप्रविष्टस्य-भिक्षाप्रविष्टस्येत्यर्थः, निषद्या यस्य कल्पते, गृह एव निषीदनं यः समाचरति साधुरितिभावः, स खलु एनमीदृशं वक्ष्यमाणलक्षणं अनाचारमापद्यते-प्रामोति, अबोधिकं-मिथ्यात्वफलमिति ।। २६५ ॥ अनाचारमाह-विवत्तित्ति, विपत्तिर्ब्रह्मचर्यस्य-आज्ञाखण्डनादोषतः साधुसमाचरणस्य, प्राणिनां च वधे वधो भवति, तथा सम्बन्धादाधाकर्मादिकरणेन, वनीपकप्रतीधातस्तदाक्षेपणादित्साभिधानादिना, प्रतिक्रोधश्चागारिणां तत्स्वजनानां च स्यात् तदाऽऽक्षेपदर्शनेनेति ॥ २६६ ।। तथा अगुत्तित्ति, अगुप्तिब्रह्मचर्यस्य तदिन्द्रियाद्यवलोकनेन, स्त्रीतश्चापि शङ्का भवति एतत्प्रफु
Fel|११३
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org