________________
सुमतिसाधु
पश्चदर्श
स्थानम्
श्रीदशवै०
अ०६
२६४
॥११२॥
स्यात्तत्र-कदाचिद् भवेद् गृहिभाजनभोजने, पश्चात्कर्मपुरःकर्मभावस्तूक्तवदित्येके । अन्ये तु भुञ्जन्तु तावत्साधवो वयं तु पश्चाद्भोक्ष्यामहे इति पश्चात्कर्म, व्यत्ययेन तु पुरःकर्मेति व्याचक्षते । एतच्च न कल्पते धर्मचारिणां, यत एवमेतदर्थपश्चात्कादिपरिहारार्थ न भुञ्जन्ते निर्ग्रन्थाः, क्वेत्याह-गृहिभाजने अनन्तरोदित इति ॥ २६१ ।।
गा. २६२आसंदीपलिअंकेसु, मंचमासालएसु वा । अणायरिअमज्जाणं, आसइत्तु सइत्तु वा ॥ २६२॥ नासंदीपलिअंकेसु, न निसिजा न पीढए । निग्गंथाऽपडिलेहाए, बुद्धवुत्तमहिट्ठगा ॥ २६३ ॥ 11 गंभीरविजया एए, पाणा दुप्पडिलेहगा । आसंदी पलिअंको अ, एअमटुं विवजिआ ॥ २६४॥ |
उक्तो गृहिभाजनदोषस्तदभिधानाच्चतुर्दशस्थानविधिः, इदानीं पञ्चदशस्थानविधिमाह-आसंदीति, आसन्दीपर्यौ प्रतीतौ तयोरासन्दीपर्ययोः, मश्चाशालकयोश्च मञ्चः प्रतीतः, आशालकस्तु-अवष्टम्भसमन्वित आसनविशेषः, एतयोरनाचरितमनासेवितमार्याणां-साधूनामासितुं-उपवेष्टुं स्वप्तुं वा-निद्रातिवाहनं वा कर्तु, शुपिरादिदोषादिति ॥ २६२ ॥ अत्रैवापवादमाह-नासंदित्ति, नासन्दीपर्यकयोः प्रतीतयोन निषद्यायां-एकादिकल्परूपायां, न पीठके-वेत्रकाष्ठमयादौ निर्ग्रन्थाः-साधवः, अप्रत्युपेक्ष्य-चक्षुरादिना न निषीदनादि कुर्वन्ति इति वाक्यशेषः, नसर्वत्राभिसम्बध्यते, न कुर्वन्तीति, । किंविशिष्टा निर्ग्रन्थाः १, इत्याह-बुद्धोक्ताधिष्ठातार:-तीर्थकरोक्तानुष्ठानपरा इत्यर्थः, इह चाप्रत्युपेक्षितासन्धादौ निषीद. नादिनिषेधात् धर्मकथादौ राजकुलादिषु प्रत्युपेक्षितेषु निषीदनादिविधिमाह विशेषणान्यथानुपपत्तेरिति ।। २६३ ॥ अत्रैव ॥११ ॥
Jan Education International
For Private
Personal use only