SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सुमतिसाधु श्रीदशवै० अ०६ . २६१ ममायतीति परिगृह्णन्ति, तथा क्रीतमौदेशिकाहृतमेतानि यथा क्षुल्लकाचारकथायाम् । वधं-सस्थावरादिघातं चत ते-द्रव्यसाध्वादयः समनुजानन्ति दातृप्रवृत्त्यनुमोदनेनेत्युक्तं महर्षिणा-वर्द्धमानेनेति ॥ २५७ ।। यस्मादेवं तम्हत्ति, स्थानम् तस्मादशनपानादि चतुर्विधमपि यथोदितं क्रीतमौद्देशिकमाहृतं वर्जयन्ति स्थितात्मानो-महासत्त्वाः निर्ग्रन्थाः गा. २५९साधवो धर्मजीविनः-संयमैकजीविन इति ॥ २५८॥ कंसेसु कंसपाएसु, कुंडमोएसु वा पुणो । भुंजंतो असणपाणाई, आयारा परिभस्सइ ॥ २५९॥ 1: सीओदगसमारंभे, मत्तधोअणछड्डणे । जाइं छिप्पंति भृआई, दिट्ठो तत्थ असंजमो ॥ २६० ॥ पच्छाकम्मं पुरेकम्मं, सिआ तत्थ न कप्पइ । एणमटुं न भुंजंति, निग्गंथा गिहिभायणे ॥ २६१ ॥ | उक्तोऽकल्पस्तदभिधानात् त्रयोदशस्थानविधिः, इदानीं चतुर्दशस्थानविधिमाह-कंसेत्ति, कांसेषु-करोटकादिषु, कांस्यपात्रेषु-तिलकादिषु, कुण्डमोदेषु-हस्तिपादाकारेषु मृन्मयादिषु, भुञ्जानोऽशनपानादि तदन्यदोषरहितमपि, आचारातश्रमणसम्बन्धिनः, परिभ्रश्यति-अपैतीति ।। २५९॥ कथमित्याह-सीओदगत्ति, अनन्तरोद्दिष्टभाजनेषु श्रमणा भोक्ष्यन्ते भुक्तं वैभिरिति शीतोदकेन धावनं कुर्वन्ति । तदाह-शीतोदकसमारम्भे-सचेतनोदकेन भाजनधावनारम्भे तत्मात्रकधावनोझने-कुण्डमोदादिषु थालनजलत्यागे यानि क्षप्यन्ते-हिंस्यन्ते भूतानि-अप्कायादीनि, सोऽत्र-गृहिभाजनभोजने दृष्ट:-उपलब्धः, केवलज्ञानभास्वता असंयमस्तस्य भोक्नुरिति ॥ २६० ॥ किंच पच्छाकम्मंति, पश्चात्कर्म पुरःकर्म ॥१११॥ Join Education International For Private Personal Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy