________________
सुमति
साधु श्रीदशवै०
एकादशं द्वादशं च | स्थानम् गा. २५०२५४
॥१०९॥
al वणस्सइं विहिंसंतो, हिंसई अ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥ २५०॥
तम्हा एअं विआणित्ता, दोसं दुग्गइवढ्ढणं। वणस्सइसमारंभ, जावजीवाइ वजए ॥ २५१ ॥ तसकायं न हिंसंति, मणसा वयसा कायसा । तिविहेण करणजोएणं, संजया सुसमाहिआ॥२५२॥ तसकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥ २५३ ।। तम्हा एअं विआणित्ता, दोसं दुग्गइवड्डणं । तसकायसमारंभ, जावजीवाइ वजए ॥ २५४ ॥ ____ उक्तो दशमस्थानविधिः, इदानीं एकादशमाश्रित्योच्यत इति । वणस्सई इत्यादि सूत्रत्रयं वनस्पत्यभिलापेन ज्ञेयं, ततश्चायमप्युक्त एव ॥ २४९-२५१ ।। द्वादशस्थानविधिरुच्यते-तसकायमिति, त्रसकायं-द्वीन्द्रियादिरूपं न हिंसन्त्यारम्भप्रवृत्त्यादिना प्रकारेण, मनसा वाचा कायेन-तदहितचिन्तनादिना, त्रिविधेन करणयोगेन-मनःप्रभृतिभिः करणादिना प्रकारेण, संयता:-साधवः, सुसमाहिता-उद्युक्ता इति ॥ २५२ ॥ तत्रैव हिंसादिदोषमाह-त्रसकायं विहिंसन्नारम्भप्रवृत्यादिना प्रकारेण हिनस्त्येव तुरवधारणार्थे व्यापादयत्येव तदाश्रितान्-त्रसाश्रितान् सांश्च | विविधान् प्राणिनस्तदन्यद्वीन्द्रियादीन, चशब्दात् स्थावरांश्च पृथिव्यादीन् , चाक्षुषानचाक्षुषांश्च-चक्षुरिन्द्रियग्राह्यान
ग्राह्यांश्चेति सूत्रार्थः ॥ २५३ ॥ यस्मादेवं तम्हत्ति, तस्मादेतं विज्ञाय दो-तदाश्रितजीवहिंसालक्षणं दुर्गतिवर्धनं| संसारवर्धनं बसकायसमारम्भं तेन तेन विधिना यावज्जीवमेव वर्जयेदिति ।। २५४ ।।
१०९।
Jain Education Interatia
For Private & Personal Use Only
www.jainelibrary.org