________________
सुमति- साधु श्रीदशवै० अ०६
दशम स्थानम् गा.२४५
२४८
॥१०८॥
अणिलस्स समारंभ, बुद्धा मन्नंति तारिसं । सावजबहुलं चेअं, नेअं ताईहि सविअं ॥ २४५ ॥ | तालिअंटेण पत्तेण, साहाविहअणेण वा । न ते वीइउमिच्छंति, वेआवेऊण वा परं ॥ २४६ ॥ जंपि वत्थं व पायं वा, कंबलं पायपुंछणं। न ते वायमुईरंति, जयं परिहरंति अ ॥ २४७ ॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवड्ढणं । वाउकायसमारंभ, जावज्जीवाइ वजए ॥ २४८॥
उक्तो नवमस्थानविधिः, साम्प्रतं दशममाश्रित्याह-अणिलस्स-अनिलस्य-वायोः समारम्भ-तालवृन्तादिभिः करणं बुद्धाः-तीर्थकरा मन्यन्ते-जानन्ति तादृशं-जाततेजःसमारम्भसदृशं, सावद्ययहुलं-पापभूयिष्ठं चैतमितिकृत्वा सर्वकालमेव नैनं त्रातृभिः-सुसाधुभिः सेवितं-आचरितं, मन्यन्ते बुद्धा एवेति ।। २४५ ॥ एतदेव स्पष्टयति-तालियं. टेणंति, तालवृन्तेन पत्रेण शाखाविधूननेन वेत्यमीषां स्वरूपं यथा षड्जीवनिकायिकायां, न ते साधवो वीजितुमिच्छन्त्यात्मानमात्मना, नापि वीजयन्ति परैरात्मानं तालवृन्तादिभिरेव, नापि वीजयन्तं परमनुमन्यन्त इति ।। २४६ ।। उपकरणात्तद्विराधनेत्येतत्परिहरन्नाह-जंपित्ति, यदपि वस्त्रं वा पात्रं वा कम्बलं वा पादपुञ्छनममीषां स्वरूपं पूर्वोक्तं धर्मोपकरणं यत्तेनापि न ते वातमुदीरयन्त्यपि, अयतप्रत्युपेक्षणादिक्रियया, किंतु यतं परिहरन्ति, परिभोगपरिहारेण धारणाया परिहारेण चेति ॥ २४७॥ यत एवायं सुसाधुर्वर्जितोऽनिलसमारम्भः, तम्हत्ति पूर्ववत् ।। २४८ ॥ वणस्सइंन हिंसंति, मणसा वयसा कायसा। तिविहेण करणजोएणं, संजया सुसमाहिआ ॥२४९॥
॥ एतदेव स्पष्टयति-तालवा
वीजयन्ति पयोषां स्वरूपं यथा षड्जीवन
॥१०॥
Jain Education Inteme
For Private & Personel Use Only
T
ww.jainelibrary.org