________________
सुमति
साघु० श्रीदशवै०
॥१०६॥
पुढविकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचखुसे ॥२३६॥ || सप्तमाष्टमतम्हा एअं विआणित्ता, दोसं दुग्गइवड्ढणं । पुढविकायसमारंभं, जावजीवाइ वजए ॥ २३७ ॥ स्थाने आउकायंन हिंसंति,मणसा वयसा कायसा। तिविहेण करणजोएण, संजया सुसमाहिआ॥२३८॥
गा. २३६
२४० आउकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥२३९॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवडणं । आउकायसमारंभ, जावजीवाइ वज्जए ॥ २४ ॥
उक्तं व्रतषट्कं, अधुना कायषट्कमुच्यते, तत्र पृथिवीकायमधिकृत्याह-पुढवित्ति, पृथिवीकार्य न हिंसन्त्यालेखनादिना प्रकारेण मनसा वाचा कायेन, उपलक्षणमेतदत एवाह-त्रिविधेन करणयोगेन-मनःप्रभृतिभिः करणादिरूपेण, के न हिंसन्तीत्याह-संयता:-साधवा, सुसमाहिता-उद्युक्ता इति ॥ २३५ ।। अत्रैव हिंसादोपमाह-पुढवित्ति, पृथिवीकायं हिंसन्नालेखा(खना)दिना प्रकारेण हिनस्त्येव तुरवधारणार्थों व्यापादयत्येव तदाश्रितान्-पृथिव्याद्याश्रितान्
सांश्च विविधान् प्राणिनो-द्वींद्रियादीन् चशब्दात् स्थावरांश्चापकायादीन , तांश्च चाक्षुषानचाक्षुषांश्च-चक्षुरिन्द्रिय| ग्राह्यानग्राह्यांश्चेति ।। २३६ ॥ यस्मादेवं तम्हत्ति, तस्मादेवं विज्ञाय दोषं तत्तदाश्रितजीवहिंसादिलक्षणं दुर्गतिवर्धनं
संसारवर्धन पृथिवीकायसमारम्भमालेखनादि यावजीवमेव वर्जयेदिति ।। २३७॥ उक्तः सप्तमस्थानविधिः, अधुनाs. Pष्टमस्थानविधिमधिकृत्योच्यते-आउक्कायंतीत्यादि, सूत्रत्रयमकायामिलापेन ज्ञेयं ततश्चायमप्युक्त एव ।। २३८-२४०॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org