SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सुमतिसाधु० श्रीदशबै० अ० ६ ॥१००॥ Jain Education Intern सव्वे जीवा वि इच्छंति, जीविडं न मरिजिउं । तम्हा पाणवहं घोरं, निग्गंथा वज्जयंति णं ॥ २१९ ॥ गुणा अष्टादशसु स्थानेष्वखण्डास्फुटिताः कर्तव्याः, तत्र विधिमाह - तत्थिमन्ति, तत्राष्टादशविधे स्थानगणे व्रतपट्के वानासेवनाद्वारेणेदं वक्ष्यमाणलक्षणं प्रथमं स्थानं महावीरेण भगवता अपश्चिमतीर्थकरेण देशितं कथितं यदुताहिंसेति । इयं च सामान्यतः प्रभूतैर्देशितेत्याह- निपुणा-आधाकमद्यपरिभोगतः कृतकारितादिपरिहारेण सूक्ष्मा, नागमद्वारेण देशि - अपि तु दृष्टा - साक्षाद्धर्मसाधन (क) त्वेनोपलब्धा, किमितीयमेव निपुणेत्याह-यतोऽस्यामेव महावीरदेशितायां सर्वभूतेषुसर्वभूतविषयः संयमो, नान्यत्र उद्दिश्यकतादिभोगविधानादिति ॥ २१७ ॥ एतदेव स्पष्टयन्नाह - जावंतित्ति, यतो हि भागवत्याज्ञा - यावन्तः केचन लोके प्राणिनस्त्रसा - द्वीन्द्रियादयः, अथवा स्थावराः - पृथिव्यादयः तान् जानन् रागाद्यभिभूतो व्यापादनबुद्ध्याऽजानन्वा प्रमादपारतन्त्र्येण न हन्यात्स्वयं नापि घातयेत् अन्यैः, एकग्रहणे तज्जातीयग्रहणात् घ्नतोऽपि अन्यान्न समनुजानीयात् अतो निपुणा दृष्टेति ॥ २९८ ॥ अहिंसैव कथं साध्वीत्येतदाह-सव्वेत्ति, सर्वे जीवा अपि दुःखितादिमेदभिन्ना इच्छन्ति जीवितुं न मतुं प्राणवल्लभत्वाद् । यस्मादेवं तस्मात्प्राणवधं घोरं रौद्रं दुःखहेतुत्वात् निर्ग्रन्थाः - साधवो वर्जयन्ति भावतः । णमिति वाक्यालङ्कारे इति ॥ २१९ ॥ अपट्टा पट्ठा वा, कोहा वा जइ वा भया । हिंसगं न मुलं बूआ, नो वि अन्नं वया ॥ २२०॥ मुसावाओ उ लोगम्मि, सव्वसाहूहिं गरिहिओ । अविस्सासो अ भूआणं, तम्हा मोसं विवज्जए ॥ २२१॥ For Private & Personal Use Only प्रथमं स्थानम् गा. २१९२२१ ॥१००॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy