________________
सुमति
साधु मीदशवै०
२१८
॥९९॥
व्यक्तानां, सवालवृद्धानामित्यर्थः, व्याधिमतां चशब्दादव्याधिमतां च, सरुजानां नीरुजानां चेतिमावः। जे ये गुणा वक्ष्य- अष्टादश माणलक्षणास्तेऽखण्डास्फुटिताः कर्तव्याः, अखण्डा देशविराधनापरित्यागेन अस्फुटिताः सर्वविराधनापरित्यागेन, तत् स्थानानि श्रृणुत यथा कर्तव्यास्तथेति ॥२१५॥ ते चागुणपरिहारेणाखण्डास्फुटिता भवन्तीत्यगुणास्तावदुच्यन्ते-दसेत्ति-दशाष्टौ च गा . २१७स्थानानि-असंयमस्थानानि वक्ष्यमाणलक्षणानि यान्याश्रित्य बाल:-अज्ञोऽपराध्यति तत्सेवनयाऽपराधमामोति । कथमपराध्यतीत्याह-तत्रान्यतरे स्थाने वर्तमानः प्रमादेन निग्रंथत्वात्-निर्ग्रन्थमावाद् भ्रश्यति निश्चयनयेनापैति बाल इति ॥ २१६ ॥ ___कानि पुनस्तानि स्थानानि ? इत्याह-"वयछक्कं कायछक्कं, अकप्पो गिहिभायणं । पलियंकनिसजा य, सिणाणं सोहवजणं ॥" (दश नि० २७० ) ॥ वयछक्कन्ति, व्रतषट्कं-प्राणातिपातनिवृत्त्यादीनि रात्रिभोजनविरतिषष्ठानि षड्व्रतानि, कायषट्कं-- पृथिव्यादयः षड्जीवनिकायाः, अकल्पा-शिक्षकस्थापनाकल्पादिर्वक्ष्यमाणः, गृहिभाजनं-गृहस्थभाजनं गृहस्थसम्बन्धि कांस्यभाजनादि प्रतीतं, पर्यङ्कः-शयनीयकविशेषः प्रतीतः, निषद्या च-गृहे एकानेकरूपा, स्नानं-देशसर्वमेदभिन्नं, शोभावर्जन-विभूषापरित्यागः, वर्जनमिति च प्रत्येकमभिसम्बध्यते शोभावर्जनं स्नानवर्जनमित्यादीति ॥ २७० ॥ | तत्थिमं पढमं ठाणं, महावीरेण देसि । अहिंसा निउणा दिट्ठा, सव्वभूएसु संजमो ॥ २१७ ॥
जावंति लोए पाणा, तसा अदुव थावरा । ते जाणमजाणं वा, न हणे णोवि घायए ॥ २१८॥
॥ ९
Jain Education Internal
For Private & Personel Use Only
www.jainelibrary.org