SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ सुमति साघु० श्रीदशवै० अ० ६ 1186 11 Jain Education Intera अदुवत्ति तथा क्षत्रियाः श्रेश्यादयः पृच्छन्ति निभृतात्मानः - असम्भ्रान्ता रचिताञ्जलयः, कथं भे- भवतामाचारगोचरः- क्रियाकलापः स्थित इति ॥ २१९ ॥ तेसिंति, तेभ्यो राजादिभ्यः, असौ गणी निभृतोऽसम्भ्रान्तः उचितधर्मकास्थित्या दान्त इन्द्रियनोइन्द्रियदमाभ्यां सर्वभूतसुखावहः - सर्वप्राणिहित इत्यर्थः । शिक्षया-ग्रहणासेवनारूपया, सुसमायुक्तः- सुष्ठु - एकीभावेन युक्तः, आख्याति-कथयति विचक्षणः पण्डित इति ॥ २१२ ॥ हंदि धम्मत्थ, हन्दीत्युपप्रदर्शने, तमेनं धर्मार्थकामानामिति, धर्मः - चारित्रधर्मादिस्तस्यार्थः - प्रयोजनं मोक्षस्तं कामयन्ति - इच्छन्तीति विशुद्धविहितानुष्ठानकरणेनेति धर्मार्थकामा - मुमुक्षवस्तेषां निर्ग्रन्थानां - बाह्याभ्यन्तरग्रन्थरहितानां शृणुत मम समीपात् आचारगोचरं-क्रियाकलापं भीमं कर्मशच्यपेक्षया रौद्रं सकलं - संपूर्ण दुरधिष्ठं (ष्ठितं ) - क्षुद्रसचैर्दुराश्रयमिति ॥ २१३ ॥ हानन्तरसूत्रे निर्ग्रन्थानामाचारगोचरकथनोपन्यासः कृतः, साम्प्रतमस्यैवार्थतो गुरुतामाह - नन्नत्थत्ति, न अन्यत्र - कपिलादिमते ईदृशं उक्तमाचारगोचरं वस्तु यलोके - प्राणिलोके परमदुश्वरं - अत्यन्तदुष्करमित्यर्थः । ईदृशं च विपुलस्थान भाजिनः - विपुलस्थानं - विपुलमोक्षहेतुत्वात् संयमस्थानं तद्भजते-सेवते तच्छीलश्च यः तस्य, न भूतं न भविष्यतीति अन्यत्र जिनमतादिति ॥ २९४ ॥ सखुड्डगविअत्ताणं, वाहिआणं च जे गुणा । अखंडफुडिआ कायव्वा, तं सुणेह जहा तहा ||२१५|| दस अट्ठ य ठाणाई, जाई बालोऽवरज्झइ । तत्थ अन्नयरे ठाणे, निग्गंथत्ताउ भस्सइ ॥ २१६ ॥ एतदेव संभावयन्नाह-सखुड्डुगत्ति, सह क्षुल्लकैः- द्रव्यभाववालैर्ये वर्त्तन्ते ते व्यक्ता - द्रव्यभाववृद्वास्तेषां सक्षुल्लक For Private & Personal Use Only आचारकथने जिनमतस्याद्विती यत्वम् गा. २१५२१६ ।। ९८ ।। www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy