________________
सुमति
मैक्ष्य
साधु श्रीदशवै
विधिः गा. १८८१९२
उ०२
सामायिकबाधनादिति ॥ १८६ ॥ एतदेव विशेषेणाह-सयणत्ति, शयनासनवस्त्रं चेत्येकवद्भावः। भक्तं पानकं वा संयतोऽददतो न कुप्येत तत्स्वामिनः, प्रत्यक्षेऽपि च दृश्यमाने शयनासनादाविति ॥ १८७ ॥ इत्थिअं पुरिसं वावि, डहरं वा महल्लगं । वंदमाणं न जाइज्जा, नो अणं फरुसं वए ॥१८८॥ जे न वंदे न से कुप्पे, वंदिओ न समुक्कसे । एवमन्नेसमाणस्स सामण्णमणुचिट्ठइ ॥ १८९॥
किंच-इत्थियंति, स्त्रियं वा पुरुषं वा, अपिशब्दात् तथाविधं नपुंसकं वा डहरं-तरुण, महल्लकं वा-वृद्धं वा, वाशब्दान्मध्यम वा, वन्दमानं सन्तं भद्रकोऽयमिति न याचयेत्, विपरिणामदोषात् , अन्नाद्यभावेन याचितादाने, न चैनं परुषं यात्-वृथा ते वन्दनमित्यादिरिति । पाठान्तरं वा-'वन्दमानोन याचेत लल्लिव्याकरणेन' शेषं पूर्ववदिति ॥१८८॥ तथा-जेन वंदेत्ति, यो न वन्दते कश्चिद् गृहस्थादिने से तस्मै कुप्येत् । तथा वन्दितः केनचिन्नृपादिना न समुत्कर्षेत् । एवं-उक्तेन प्रकारेण अन्वेषमाणस्य-भगवदाज्ञामनुपालयतः, श्रामण्यमनुतिष्ठति अखण्डितमिति सूत्रार्थः॥१८९॥ सिआ एगइओ लड़े, लोभेण विणिगूहइ । मामेयं दाइयं संतं, दणं सयमायए ॥ १९०॥
अत्तट्ठागुरुओ लुद्धो, बहुं पावं पकुवइ । दुत्तोसओ अ सो होइ, निवाणं च न गच्छइ ॥ १९१ ॥ सिआ एगइओ ल , विविहं पाणभोअणं । भद्दगं भद्दगं भुच्चा, विवन्नं विरसमाहरे ॥ १९२ ॥
॥
९
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org