________________
सुमतिसाधु श्रीदशवै|
अकल्प्यनिषेधः गा.१७५.
॥ ८८ ॥
सूत्रद्वयेऽपि तुल्यम् । आह 'एतत्पूर्वमप्युक्तमेव, " संमद्दमाणी पाणाणि, बीयाणि हरियाणि य," इत्यत्र, उच्यते-उक्तं नाम सामान्येन, विशेषाऽभिधानाददोषः ॥ १७५-१७६ ॥ तथा सालुयंति, शालूकं-उत्पलकन्दं, विरालिकां-पलाशकन्द. रूपां, पर्ववल्लिप्रतिपर्ववल्लिप्रतिपर्वकन्दमित्यन्ये । कुमुदोत्पलनालो प्रतीतो, तथा मृणालिकां-पद्मिनी कन्दोत्थाम् , सर्षपनालिकां-सिद्धार्थकमञ्जरी, तथेक्षुखंडमनिर्वृत्तं-सचित्तं, एतच्चानिवृतग्रहणं सर्वत्राभिसम्बध्यते इति ॥ १७७ ।। किंव-तरुणगंति, तरुणकं वा प्रवालं-पल्लवं, वृक्षस्य-चिश्चिणिकादेः, तृणस्य वा-मधुरतणादेः, अन्यस्य वापि हारितस्यार्यकादेः, आमक-अपरिणतं परिवर्जयेदिति ॥ १७८ ॥ तथा तरुणियं वत्ति, तरुणां वा असंजातां वा छिवाडिमिति मुद्दादिफलिं, आमामसिद्धां सचेतनां, तथा भर्जिता, सकृत्-एकवारं, ददती प्रत्याचक्षीत न मम कल्पते तादृशं भोजनमिति ।। १७९ ॥ तहा कोलंति, तथा कोलं-बदरं अश्विनं-वह्वयुदकयोगेनानापादितविकारान्तरं, तथा वेलुकं वंसकरिल्लं, कासवनालिकां श्रीपर्णीफलं, अस्विन्नमिति सर्वत्र योज्यम् । तथा तिलपर्पटकं-पिष्टतिलमयं, नीम-नीमफलं, आमं परिवर्जयेदिति ॥ १८० ॥ तहेवत्ति, तथैव तान्दुलं पिष्टं-लोष्ठ(ट्ट)मित्यर्थः, विकटं वाशुद्धोदकं, तथा तप्तनिवृतं कथितं सच्छीतीभृतं, तप्तानिर्वृतं वा-अप्रवृत्तत्रिदण्डं, तिलपिष्ठ-तिललोष्ठ(टुं) पूतिपिन्नागंसिद्धार्थकखलं, आम परिवर्जयेदिति ॥ १८१॥ कविट्ठत्ति, कपित्थं-कपित्थफलं, मातुलिग वा-बीजपूरकं, मूलकं सपत्रजालकं, मूलकर्तृकां-मूलकन्दचक्कली, आमां अपक्कामशस्त्रपरिणतां स्वकायशस्त्रादिनाऽविध्वस्तां अनन्तकायिकत्वात् गुरुत्वख्यापनार्थमुभयम् । मनसापि न प्रार्थयेदिति ।। १८२ ॥ तहेवत्ति, तथैव फलमन्थून-चदरचूर्णान् , बीजमन्थून-1
॥ ८८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org