SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ सुमतिसाधु० श्रीदशवै० अ० ५, उ० २ ॥ ८७ ॥ Jain Education International तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडियाइक्खे, न मे कप्पइ तारिसं ॥ १७६ ॥ सालुयं वा विरालियं,कुमुअं उप्पलनालिअं । मुणालिअं सासवनालिअं, उच्छुखंड अनिव्वुडं ॥ १७७॥ तरुणगं वा पवालं, रुक्खस्स तणगस्स वा । अन्नस्स वा वि हरिअस्स, आमगं परिवजए ॥१७८॥ तरुणिगं वा छिवाडिं, आमिअं भजिअं सई । दितिअं पडिआइक्खे, न मे कप्पड़ तारिसं ॥ १७९॥ तहा कोलमणुस्सिन्नं, वेलुअं कासवनालिअं । तिलपप्पडगं नीमं, आमगं परिवज्जए ॥ १८० ॥ तव चालं पिट्ठ, विअडं वा तत्तनिव्वुडं । तिलपिट्ठपूइपिन्नागं, आमगं परिवज्जए || १८१ ॥ कवि माउलिंगं च, मूलगं मूलगत्तिअं । आमं असत्थपरिणयं, मणसावि न पत्थए । १८२ ॥ तदेव फलमंथूणि, बीअमंथूणि जाणिआ । बिहेलगं पियालं च, आमगं परिवज्जए || १८३ ॥ I परपीडाप्रतिषेधाधिकारादिदमाह - उप्पलंति, उत्पलं- नीलोत्पलादि, पद्मं- अरविन्दं, कुमुदं वा गर्दभकं वा मदन्तिक मेत्तिका, मल्लिकामित्यन्ये, तथाऽन्यद्वा पुष्पं सचित्तं - शाल्मली पुष्पादि, तच्च-संलुञ्जय- अपनीय छिवा दद्यादिति ॥ १७३ ॥ तारिसंति, तादृशं भक्तपानं तु संयतानामकल्पिकं, यतश्चैवं अतो ददतीं प्रत्याचक्षीतन मम कल्पते तादृशमिति ॥ १७४ ॥ एवं तच संमृद्य दद्यात्, संमर्दनं नाम पूर्वच्छिन्नानामेवापरिणतानां मर्द्दनम्, शेषं For Private & Personal Use Only अकल्प्य - निषेधः गा. १७६ १८३ ।। ८७ ।। www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy