SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सुमतिसाधु० श्रीदशवै० अ० ५, उ० २ ॥ ८४ ॥ Jain Education International तर्हेचावया पाणा, भट्टाए समागया । तं उज्जुअं न गच्छिजा, जयमेव परकमे ॥ १६६ ॥ गोरग्गपट्ठिो अ, न निसीए (इ) ज कत्थई । कहं च न पबंधिजा, चिट्ठित्ता ण व संजए ॥१६७॥ अग्गलं फलिहं दारं, कचाडं वावि संजए । अवलंबिआ न चिटुजा, गोयरग्गगओ मुणी ॥ १६८ ॥ समणं माहणं वात्रि, किविणं वा वणीमगं । उवसंकमंतं भत्तट्ठा, पाणट्ठाए व संजय ॥ १६९ ॥ तमइक्कमित्तु न पविसे, नवि चिट्टे चक्खुगोयरे । एगतमवक्कमित्ता, तत्थ चिट्टिज संजय ॥ १७०॥ वणी' वा तस्स दायगस्सुभयस्त वा । अप्पत्तिअं सिआ हुज्जा, लहुत्तं पवयणस्स वा ॥ १७९॥ डिसेहिए व दिने वा, तओ तम्मि नियत्तिए । उवसंकमिज्ज भत्तट्ठा, पाणट्ठाए व संजए ॥ १७२ ॥ कालेत्ति, यो यस्मिन् ग्रामादावुचित्तो भिक्षाकालस्तेन करणभूतेन निष्क्रामेत्, भिक्षुव्रती व्रजेत् वसतेर्भिक्षायै, कालेन चोचितेनैव यावता स्वाध्यायादि निष्पद्यते तावता प्रतिक्रामेत् - निवर्तेत, भणियं च " खित्तं कालो मायणं तिनिवि पहुष्पंति हिँडउ'ति अट्ठभंगा ", अकालं च वर्जयित्वा येन स्वाध्यायादि न संभाव्यते स खल्वकालः तमपास्य काले कालं समाचरेदिति सर्वयोगोपसङ्ग्रहार्थं निगमनं, भिक्षावेलायां मिक्ष समाचरेत्, स्वाध्यादिवेलायां स्वाध्यायादीनीति । उक्तं च- “ जोगो जोगो जिणसासणंमि दुक्खक्खया पउंजते । अनोन्नमवाहाए असवत्तो होइ कायवो ॥ १ ॥ " For Private & Personal Use Only गोचरीविधिः ॥ ८४ ॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy