SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सुमति गोचरीविधि: साधु श्रीदशवै० उ०२ ॥८३ ॥ विचित्रा च सूत्रगतिरिति ॥ १६० ॥ सेजा निसीहियाए, समावन्नो य गोअरें । अयावयट्रा भुच्चा णं, जइ तेणं न संथरे ॥ १६१॥ तओ कारणमुप्पण्णे, भत्तपाणं गवेसए । विहिणा पुत्वउत्तेणं, इमेणं उत्तरेण य ॥ १६२ ॥ विधिविशेषमाह- सेज'त्ति शय्यायां-बसतो नैषेधिक्यां-स्वाध्यायभूमौ शय्यैव वा असमञ्जसनिषेधान्नैषेधिकी तस्या, समापन्नो वा गोचरे, क्षपकादिः, छात्र(छन्न)मठादौ च, अयावदर्थ भुक्त्वा न यावदर्थ अपरिसमाप्तमित्यर्थः । णमिति वाक्यालङ्कारे । यदि तेन-भुक्तेन, न संस्तरेत् न यापयितुं समर्थः, क्षपको विषमवेलापत्तनस्थो ग्लानो वा भवति ।। १६१॥ 'तओ'त्ति ततः कारणे-वेदनादौ उत्पन्ने पुष्टालम्बन: सन् भक्तपानं गवेषयेत्-अन्वेषयेत् अन्यथा सकृदभुक्तमेव यतीनामिति । विधिना पूर्वोक्तेन "संप्राप्ते भिक्षाकाल" इत्यादिना, अनेन च वक्ष्यमाणलक्षणेनोत्तरेण चेति ।। १६२ ॥ कालेण निक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवजित्ता, काले कालं समायरे ॥१६३॥ अकाले चरसी भिक्खू, कालं न पडिलेहसि। अप्पाणं च किलामेसि, संनिवेसंच गरिहसि ॥१६४॥ सइकाले चरे भिक्खू, कुजा पुरिसकारिअं । अलाभुत्ति न सोइजा, तवुत्ति अहिआसए ॥ १६५ ॥ Jain Education Intern For Private & Personal Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy