SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सुमतिसाधु श्रीदशवै० भोजनविधि: मरणरोगशोकच्याध्युपद्रवशतोपद्रुतं दारिधदौर्भाग्यकलङ्कवातकलुषितमिष्टवियोगानिष्टसंयोगदुःख जनितकशतरकार्य क्षुधापि|पासाशीतोष्ण क्लेशसहस्रसंकुलं दैन्यचिंताजरादिभिः क्षणमप्यमुक्तसमीपं संसारं विलोक्य, ततो निर्विणः प्रतिपद्या, शारीर- | | मानसानेकदुःखजलधिविलंघनसेतुं सौभाग्यसोजन्यौदार्योपकारकरणपटिष्टं ज्ञानविज्ञानजनक विजितसमस्तराजन्यचक्रराजसंपादकं स्वर्गवाससंपादितसुखातिशयसंदोहं मोक्षफलदायकं जैनधर्म, ततो मुधिकया यथोपलब्धेनाहारजातेन जीवामीति । निशम्य तद्भाषितमहो एष धर्मः सर्वदुःखमोशसाधक इति निश्चित्य, विशेषेणाचार्यसमीपे धर्ममाकर्ण्य प्रतिबुद्धो राज्ये सुत - संस्थाप्य प्रव्रज्यामसौ नरपतिरग्रहीत । एष मुधाजीवीति ।। १५९ ॥ ॥ इति पिण्डैषणाध्ययनस्य प्रथमोद्देशकः ५-१॥ उ०१ ॥८२॥ पडिग्गहं संलिहित्ता णं, लेवमायाए संजए । दुगंधं वा सुगंधं वा, सवं भुंजे न छड्डए ॥ १६०॥ पिण्डैषणायाः प्रथमोद्देशक एव प्रक्रान्तोपयोगि यन्नोक्तं तद् द्वितीये समुपदर्शयन्नाह-'पडिग्गह'त्ति-प्रतिग्रहभाजनं, संलिह्य-प्रदेशिन्या निरवयवं कृत्वा, कथमित्याह--लेपमर्यादया-अलेपं संलिह्य, संयतः-साधुः, दुर्गन्धि वा सुगन्धि वा भोजनजातं, गन्धग्रहणं रसायुपलक्षणं, सर्व-निरवशेष भुञ्जीत-अश्नीयात् , नोज्झत्-नोत्सृजेत् किश्चिदपि, मा भत्संयमविराधनेति । अस्यैवार्थस्य गरीयस्त्वख्यापनाय सूत्रार्थयोः व्यत्ययोपन्यासः। प्रतिग्रहशब्दो माङ्गलिक इत्युद्देशादौ तदुपन्यासार्थ वा, अन्यथैवं स्यात्-दुर्गन्धि वा सुगन्धि वा सर्व भुञ्जीत नोझेत् । प्रतिग्रहं संलिह्य लेपमर्यादया संयतः। Un८२॥ Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy