SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सुमति साधु श्रीदशवै० अ०५, भोजनविधिः गा.१५६१५९ ॥ ७९ ॥ कश्चिन्नेच्छेत् साधुस्ततो भुञ्जीत एकको-रागादिरहित इति । कथं भुञ्जीतेत्यत्राह-आलोके भाजने मक्षिकाघपोहाय प्रकाशप्रधाने भाजन इत्यर्थः। साधुः-प्रव्रजितः यतं-प्रयत्नेन तत्रोपयुक्तं, अपरिशाट-हस्तमुखाम्यां अनुज्झनिति ।। १५५॥ तित्तगंव कडुअंव कसायं, अंबिलंवमहरंलवणंवा। एअलद्धमन्नत्थ पउत्तं, महघयं व भुजिज्ज संजए॥ अरसं विरसं वावि, सूइअं वा असूइअं। उल्लं वा जइवा सुकं, मंथुकुम्मासभोअणं ॥ १५७ ॥ उप्पण्णं नाइहीलिज्जा, अप्पं वा बहुफासुअं । मुहालद्धं मुहाजीवी, भुजिज्जा दोसवजिअं ॥१५८॥ दुल्लहाउ मुहादाई, मुहाजीवी वि दुल्लहा। मुहादाई मुहाजीवी, दोवि गच्छति सुग्गइं॥१५९॥तिबेमि॥ | पिंडेसणाए पढमो उद्देसो समत्तो ५-१॥ भोज्यमधिकृत्य विशेपमाह-'तित्तगं वत्ति-तिक्तकं वा एलुकवालुकादि, कटुकं वाऽऽकतीमनादि, कषायं वल्लादि, आम्लं तक्रारनालादि, मधुरं क्षीरमध्वादिकं, लवणं वा प्रकृतिवारं तथाविधशाकादिलवणोत्कटं वान्यत् , एतत् तिक्तकादि लन्धं-आगमोक्तेन विधिना प्राप्त अन्यार्थ “अक्षोपाङ्गन्यायेन" परमार्थतो मोक्षार्थ प्रयुक्तं तत् साधकमिति कृत्वा मधुचूत मिव भुञ्जीत संयतः, न वर्णाद्यर्थ । अथवा मधुघृतमिव " नो वामाओ हणुयाओ दाहिणं हणुयं संचारेज"त्ति ॥ १५६ ॥ किञ्च-'अरसं'ति अरसं-अप्राप्तरसं हिङ्ग्वादिभिरसंस्कृतमित्यर्थः, विरसं वा-विगतरसमतिपुराणौदनादि, सूचितं G ॥७९॥ Jain Education Intel For Private Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy