________________
सुमति
साधु श्रीदशवै० अ०५, उ०१
भोजनविधिः गा.१४६. १५५
॥ ७७॥
साहवो तो चिअत्तेणं, निमंतिज जहक्कम । जइ तत्थ केइ इच्छिज्जा, तेहिं सद्धिं तु भुंजए ।।१५४॥ अह कोई न इच्छिज्जा, तओ जिज एग(क)ओ। आलोए भायणे साहू, जयं अप्परिसाडियं ॥१५५॥ __वसतिमधिकृत्य भोजनविधिमाह-'सिआ यत्ति, स्यात्कदाचित् तद् द्रव्यं कारणाभावे सति भिक्षुरिच्छेदिति शय्यां-वसतिमागम्य परिभोकुं, तत्रायं विधिः-सह पिण्डपातेन-विशुद्धसमुदानेनागम्य, वसतिमिति गम्यते, तत्र पहिरेवोन्दुकं-स्थान प्रत्युपेक्ष्य विधिना तत्रस्थ: पिण्डपातं विशोधयेदिति सूत्रार्थः ॥ १४६ ॥ तत ऊर्ध्व 'विणएणं'त्ति विशोध्य पिण्डं बहिः 'विनयेन' नैषेधिकी नमः क्षमाश्रमणेभ्योऽञ्जलिकरणलक्षणेन प्रविश्य, वसतिमिति गम्यते, सकाशे गुरोः-मुनिर्गुरुसमीप इत्यर्थः। ईर्यापथिकीमादाय 'इच्छामि पडिकमिउं इरियावहियाए ' इत्यादि सूत्रं पठित्वा, आगतश्च गुरुसमीपं प्रतिक्रामेत्-कायोत्सर्ग कुर्यादिति ॥ १४७॥ 'आभोइत्ताण'त्ति-तत्र कायोत्सर्गे आभोग यित्वा-ज्ञात्वा निःशेषमतिचारं यथाक्रमं परिपाया, क्वेत्याह-गमनागमनयोश्चैव-गमने-गच्छत आगमनेआगच्छतो योऽतिवारः, तथा भक्तपानयोश्च-भक्त पाने च योऽतिचारस्तं संयतः-साधुः कायोत्सर्गस्थो हृदये स्थापयेदिति ॥ १४८॥ विधिनोत्सारिते चैतस्मिन् 'उज्जुप्पन्नो'ति-ऋजुप्रज्ञा-अकुटिलमतिः सर्वत्र, अनुद्विग्नःक्षुधादिजयात् प्रशान्तः, अव्याक्षिप्तेन चेतसा, अन्यत्रोपयोगमगच्छतेत्यर्थः, आलोचयेत् गुरुसकाशे-गुरोनिवेदयेदितिभावः । यदशनादि यथा-येन प्रकारेण हस्तप्रदा(धाव)नादिना गृहीतं भवेदिति सूत्रार्थः ।। १४९ ॥ तदनु च न
७७॥
T en Education Interior
For Private
Personal Use Only
Jaw.jainelibrary.org