SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सुमति साधु श्रीदशवै० अ०५, उ०१ भोजनविधिः गा.१४६. १५५ ॥ ७७॥ साहवो तो चिअत्तेणं, निमंतिज जहक्कम । जइ तत्थ केइ इच्छिज्जा, तेहिं सद्धिं तु भुंजए ।।१५४॥ अह कोई न इच्छिज्जा, तओ जिज एग(क)ओ। आलोए भायणे साहू, जयं अप्परिसाडियं ॥१५५॥ __वसतिमधिकृत्य भोजनविधिमाह-'सिआ यत्ति, स्यात्कदाचित् तद् द्रव्यं कारणाभावे सति भिक्षुरिच्छेदिति शय्यां-वसतिमागम्य परिभोकुं, तत्रायं विधिः-सह पिण्डपातेन-विशुद्धसमुदानेनागम्य, वसतिमिति गम्यते, तत्र पहिरेवोन्दुकं-स्थान प्रत्युपेक्ष्य विधिना तत्रस्थ: पिण्डपातं विशोधयेदिति सूत्रार्थः ॥ १४६ ॥ तत ऊर्ध्व 'विणएणं'त्ति विशोध्य पिण्डं बहिः 'विनयेन' नैषेधिकी नमः क्षमाश्रमणेभ्योऽञ्जलिकरणलक्षणेन प्रविश्य, वसतिमिति गम्यते, सकाशे गुरोः-मुनिर्गुरुसमीप इत्यर्थः। ईर्यापथिकीमादाय 'इच्छामि पडिकमिउं इरियावहियाए ' इत्यादि सूत्रं पठित्वा, आगतश्च गुरुसमीपं प्रतिक्रामेत्-कायोत्सर्ग कुर्यादिति ॥ १४७॥ 'आभोइत्ताण'त्ति-तत्र कायोत्सर्गे आभोग यित्वा-ज्ञात्वा निःशेषमतिचारं यथाक्रमं परिपाया, क्वेत्याह-गमनागमनयोश्चैव-गमने-गच्छत आगमनेआगच्छतो योऽतिवारः, तथा भक्तपानयोश्च-भक्त पाने च योऽतिचारस्तं संयतः-साधुः कायोत्सर्गस्थो हृदये स्थापयेदिति ॥ १४८॥ विधिनोत्सारिते चैतस्मिन् 'उज्जुप्पन्नो'ति-ऋजुप्रज्ञा-अकुटिलमतिः सर्वत्र, अनुद्विग्नःक्षुधादिजयात् प्रशान्तः, अव्याक्षिप्तेन चेतसा, अन्यत्रोपयोगमगच्छतेत्यर्थः, आलोचयेत् गुरुसकाशे-गुरोनिवेदयेदितिभावः । यदशनादि यथा-येन प्रकारेण हस्तप्रदा(धाव)नादिना गृहीतं भवेदिति सूत्रार्थः ।। १४९ ॥ तदनु च न ७७॥ T en Education Interior For Private Personal Use Only Jaw.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy