________________
सुमति
साधु भीदशवै०
भोजनविधिः गा.१४६.
१५३
॥ ७६ ॥
क्वचिन्न निक्षिपेत् , तथा आस्येन-मुखेन नोज्झेत्, माभूद्विराधनेति, अपि तु हस्तेन गृहीत्वा तदस्थ्यादि एकान्तमवक्रामेदिति ॥ १४४ ॥ 'एगते'ति-एकान्तमवक्रम्याचित्तं प्रत्युपेक्ष्य यतं प्रतिष्ठापयेत्, प्रतिष्ठाप्य प्रतिक्रामयेदिति | भावार्थः पूर्ववदेवेति ॥ १४५॥ | सिआ य भिक्खू इच्छिाजा, सिजमागम्म भुत्तुअं । सपिंडपायमागम्म, उंडुयं पडिलेहिआ ॥१४६॥
विणएणं पविसित्ता, सगासे गुरुणो मुणी। इरियावहियमायाय, आगओ य पडिक्मे ॥१४॥ | आभोइत्ताण नीसेसं, अईआरं जहक्कम । गमणागमणे चेव, भत्तपाणे व संजए ॥१४॥
उज्जुप्पन्नो अणुश्विग्गो, अबक्खित्तेण चेअसा । आलोए गुरुसगासे, जं जहा गहिअं भवे ॥१४९॥ | न सम्ममालोइयं हुजा, पुत्विं पच्छा व जं कडं। पुणो पडिक्कमे तस्स, वोसट्ठो चिंतए इमं ॥१५०॥
अहो जिणेहिं असावजा, वित्ती साहूण देसिआ। मुक्खसाहणहेउस्स, साहुदेहस्स धारणा ॥१५१॥ नमुक्कारेण पारित्ता, करिता जिणसंथवं । सज्झायं पटुवित्ता णं, वीसमेज खणं मुणी ॥१५२॥ वीसमंतो इमं चित्ते, हियमढें लाभमट्ठिओ। जइ मे अणुग्गहं कुजा, साहू हुज्जामि तारिओ ॥१५३॥ |
n.७१॥
www.jainelibrary.org
For Private & Personal Use Only
in Eden inte