SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ समति- साधु श्रीदशवै० अ०५, उ०१ ॥ ७५॥ भोजनविधिः गा.१४१| १४५ सिआ य गोयरग्गगओ,इच्छिज्जा परिभुत्तुअं(भुजिउं)। कुटुगंभित्ति मूलं वा,पडिलेहिताण फासुअं॥ अन्नवित्त मेहावी, परिच्छन्नंमि संवुडे । हत्थगं संपमजित्ता, तत्थ भुजिज संजए॥१४२॥ तत्थ से भुंजमाणस्स, अद्विअं कंटओ सिआ। तणकट्टसकरं वावि, अन्नं वावि तहाविहं ॥१४३॥ तं उक्खिवित्तु न निक्खिवे, आसएण न छड्डए । हत्थेण तं गहेऊण, एगंतमवक्कमे ॥ १४४॥ एगंतमवक्कमित्ता, अचित्तं पडिलहिआ। जयं परिविज्जा, परिट्रप्प पडिक्कमे ॥ १४५॥ ___ एवमनपानग्रहणविधिमभिधाय भोजनविधिमाह-'सिआ यत्ति-स्यात्-कदाचित् गोचराग्रगतो-ग्रामान्तरं मिक्षा प्रविष्ट इच्छेत्, परिभोक्तुं पानादिपिपासाद्यभिभूतः सन् , तत्र साधुवसत्यभावे कोष्ठकं-शून्यं चट्टमठादिभित्तिमूलं वाकुडयैकदेशादि प्रत्युपेक्ष्य-चक्षुषा प्रमृज्य च रजोहरणेन प्रासुकं-बीजादिरहितं चेति ॥ १४१॥ तत्र 'अणुन्नवित्तु'त्तिअनुज्ञाप्य सागारिकपरिहारतो विश्रमणब्याजेन तत्स्वामिनमवग्रहं मेधावी-साधुः प्रतिच्छन्ने तत्र कोष्ठकादौ संवृत्तःउपयुक्तः सन् साधुरीर्याप्रतिक्रमणं कृत्वा तदनु हस्तकं-मुखवत्रिकारूपमादायेति वाक्यशेषः। संप्रमृज्य विधिना तेन कार्य तत्र भुञ्जीत संयतो रागद्वेषावपाकृत्येति सूत्रार्थः ॥१४२॥ 'तत्थ'त्ति-तत्र कोष्ठकादौ से-तस्य साधोः भुञ्जानस्यास्थि कण्टको वा स्यात्, कथश्चित् गृहीणां प्रमाददोषात् , कारणगृहीते पुद्गल एवेत्यन्ये । तृणं काष्ठं शर्करं चापि स्यात् , उचितभोजने अन्यद्वापि तथाविधं बदरकर्कटादीति ॥ १४३ ।। 'तं उक्खिवित्तु' इति, तदस्थीत्युत्क्षिप्य हस्तेन यत्र | For Private & Personal Use Only in Education Inter ww.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy