SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ गुण० || 2 || HEH HEHEHEHEHEHE. JEH HEHE ICH JEH JE Z Ho च्युतः ॥ ११ ॥ समयादावलीषट्कं यावन्मिथ्यात्वभूतलम् । नासादयति जीवोऽयं, तावत्सास्वादनो भवेत् ॥ १२ ॥ युग्मम् ॥ व्याख्या - औपशमिकसम्यक्त्ववानयं जीवः शान्तानन्तानुबन्धिनाम् मध्यादेकस्मिन्नपि - क्रोधादावुदीर्णे सति आद्यमीपशमिकसम्यक्त्वं शैलमौलिकल्पम् - गिरिशिखरतुल्यम्, ततः परिच्युतो - भ्रष्टो ' यावन्मिथ्यात्वभूतलं नासादयति ' मिध्यात्वभूमिमण्डलं न प्राप्नोति तावत्समयादावलीषद्कान्तकालं सास्वादनगुणस्थानवर्त्ती भवति, यदाह + - उवसमअद्धाइ ठिओ, मिच्छमपत्तो तमेव गन्तुमणो । सम्मं आसायन्तो, सासायणमो मुणेयो || १ || आह- ननु व्यक्तमिथ्यात्वधीप्राप्तिरूपस्याद्यस्य मिश्रादीनां च गुणस्थानानामुत्तरोत्तरारोहरूपाणां गुणस्थानत्वं युक्तं, परं सम्यक्त्वात् प्रपातरूपस्य सास्वादनस्य गुणस्थानकत्वं कथमिति, अत्रोच्यते—मिथ्यात्वगुणस्थानमाश्रित्य सास्वादनस्याप्यूर्ध्वास्पदारोह एवास्ते (एवास्ति) यतो मिथ्यात्वगुणस्थानमभव्यानामपि भवति, सास्वादनं तु भव्यानामेत्र, भव्येष्वप्यपार्द्धपुद्गलपरावतीवशेषसंसाराणामेव, यदाह *अंतोमुहुत्तमित्तंपि, फासियं हुज्ज जेहि सम्मत्तं । तेसिं अवडूपुम्गल-परिअट्टो चैव संसारो ॥ १ ॥ इति सास्वादनस्यापि मिथ्यात्वगुणस्थानारोहरूपं गुणस्थानत्वं भवतीत्यदोषः। तथा सास्त्रादनस्थो जीवो मिथ्यात्वनरकत्रिकै केन्द्रियादिजातिचतुष्कस्थात्ररचतुष्कातपहुण्ड सेवार्त्तनपुंसकवेदरूपषोडशप्रकृतीनां + उपशमाद्धायां स्थितः मिथ्यात्वमप्राप्तः तदेव गन्तुमनाः । सम्यक्त्वमास्वादयन् सास्वादनो ज्ञातव्यः ॥ १ ॥ * अन्तर्मुहुर्त्तमात्रमपि स्पृष्टं भवेद्यैः सम्यत्तत्वम् । तेषामपार्श्वपुद्गलपरावर्त्त एव संसारः । १ । Jain Education International For Private & Personal Use Only Jeffo ६ ६ ६ ६ 9838963609636 वृत्तिः | ॥ ८ ॥ www.jainelibrary.org
SR No.600082
Book TitleGunsthankramaroha
Original Sutra AuthorN/A
AuthorShekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages78
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy