________________
पाक्षिकसूत्रं
अवचूरिसमलंकृतम्
तथा वाक्सत्येन कुशलाऽकुशलवचनोदीरणनिरोधरूपेण वाक्संयमेन, करणसत्येन क्रियासत्येन कायसंयमेनत्यर्थः, स च सति कायें उपयोगतो गमनागमनादिविधानम, तदभावे तु सलीनकरचरणाद्यवयवाऽवस्थान यदिति। अनेन च भङ्गत्रयाभिधानेनाऽन्यदपि | द्विकसंयोगमात्रयं सूचितम, तद्यथा, मनोवाग्सत्येन ११ मनःकायसत्येन २ । वाकायसत्येन ३ । वेति। तथा त्रिविधेनापि मनोवाक्कायरूपेण करणेन सत्यविद्वान् संयमशः, तत्पालक इत्यर्थः, अनेन त्रिकसंयोगभङ्गो दर्शितः, इत्येवं सप्तविकल्पेन संयमेन, रक्षामि महावतानि पञ्च ।। २६ ॥ चत्तारि य दुहसिज्जा, चउरो सन्ना तहा कसाया य। परिवजंतो गुत्तो, रक्खामि महबए पंच ॥ २७॥
चत्ता चतनश्थोऽभ्युच्चये, शेरते आस्विति शय्याः, दुःखदाः शय्याः दुःखशय्याः, द्रव्यतस्तथायिधदुष्टखट्वारूपाः, भावतस्तु दुःस्थचित्ततया तुम्थमणताखभावाः, प्रवचनाऽश्रद्धान १ । परलाभप्रार्थन २। कामाशंसन ३ । स्नानादिप्रार्थन ४। विशेपिता ज्ञेयाः । एतासां स्वरूपं च श्रीस्थानाङ्गसूत्रतो विशेषतो ज्ञेयम् । यतन:संज्ञा आहाराद्याः, तत्राहारसंज्ञा आहाराभिलाषोरिको दरताऽऽहारकथाश्रवणादिजन्यः १ भयसंशा भयमोहनीयसंपाद्यो जीवपरिणामः, हीनसयता भयवाश्रिवणभीषणदर्शनादिजन्यः २ मैथुनसंशा चित्तमांसशोणितता सुरतकथाश्रवणादिजन्यो मैथुनाभिलाषः ३ परिप्रहसंशा लोभिता सचेतनादिपरिग्रहदशनादिजन्या ४ कषायाश्च कोधाचा प्रत्येक संज्वलनादिभेदेन चतुर्मदा: ॥ २७ ॥ चत्तारि य सुहसिज्जा, चउब्विहं संवरं समाहिं च । उवसंपन्नो जुत्तो, रक्खामि महत्वए पंच ॥ २८ ॥
। चत्ता चतनः सुखशय्याः दुखशय्याविपरीताः, चतुर्विध संघरं संयमम्, स च मनोवाकायानामकुशलत्वनिरोधः कुशलत्वेनोदीरणानि, महामूल्यवहिरण्यादिपरिहाररूपोपकरणसंयमश्च ॥ पुस्तक १ । वन २ । तृण ३ । चर्म ४ । पंचकपरिहाररूपो
RECASCARRESHES
॥ ५७॥
Jain Education Inter
For Private & Personel Use Only
Tww.jainelibrary.org