________________
पाक्षिकसूत्र
अवचुरिसमलंकृतम्
SAM
तम्यं-तत्र कृष्णा वर्णतो भ्रमराअनादिसमानवणः, रसतः कटुकतुम्बादिसमधिकतमरसैः, गन्धतः कुथितगोकडेवरादिसमधिकतमगन्धः, स्पर्शतः क्रकचादिसमधिकतमस्पर्श, सकलकर्मप्रकृतिनिष्पदभूतैः कृष्णद्रव्यैर्जनितत्वात् कृष्णा । एवमग्रेऽपि योजना कार्याः नीला तु वर्णतः इन्द्रनीलचासपिच्छादिसमवर्णैः, रसतो मरिचपिप्पलीनागरादिसमधिकतररसैः, गन्धतो मृततुरगादिसमधिकतरगन्धेः, स्पशतो गोजिद्धादिसमधिकतरकर्कशस्पर्शः नीला। कापोतातु वर्णतोऽतसीकुसुमपारापतकन्धरादिधूम्रद्रव्यतुल्यवर्णः, रसतस्तरुणाम्रबालकपित्थादिसमधिकरसः, गन्धतःकुथितगोधानकुलादिसमधिकगन्धः, स्पर्शतः कठोरपलाशतरुपत्रादिसमधिकस्पर्शः कापोता। तेजसी तु वर्णतो वहिज्वालाशुकमुखादिरक्त व्यसमानवणे, रसतः परिगताम्रपककपित्थादिसमधिकरसः, गन्धतो विचकिलपाटलादिसमधिकगन्धैः, स्पर्शतः शाल्मलीफलतूलादिसमधिकस्पर्शः तेजसी । पद्मा तु वर्णतो हरिद्रादिपीतद्रव्यसमवणैः रसतो घरवारुणीमध्वादिसमधिकरसैः, गन्धतः शतपत्रिकापुटपाकवासविशेषगन्धादिसमधिकतरगन्धः, स्पर्शतो नवनीतरूतादिसमधिकतरसुकुमारस्पशैंः पद्मा । शुक्ला तु वर्णतः शङ्खक्षीररजतादिप्तदशवर्णैः, रसतो मृद्वीकाखण्डक्षीरशर्करादिसमधिकतमशुभरसः, गन्धतः कर्पूरमालतीमाल्यादिसमधिकतमसुरभिगन्धः, स्पर्शतः शरीषपुष्पादिसमधिकतमसुकुमारस्पर्शःशुक्ला। आसांच स्वरूपतारतम्यं जम्बूफलस्वादकपु रुषषट्कदृष्टान्तेन ग्रामघातकचौरपुरुषषद्कदृष्टान्तेन च ज्ञेयम् ॥ २५॥
मणसा मणसचविऊ, वायासच्चेण करणसच्चेण । तिविहेण वि सञ्चविऊ, रक्खामि महन्वये पंच ॥ २६ ॥ ... मण० मनसा शुभभावरूपेण चेतसा करणेन रक्षामि महावतानि पञ्चेति सर्वत्र 'योगः, कीदृशः सन्नित्याह-मनसः सत्यं मनासत्यं संयम इत्यर्थः, स चाऽकुशलमनोनिरोधाऽकुज्ञलमनःप्रवर्तनलक्षणस्तं वेद्धि, सम्यगासेवनयेति मनःसत्यविद्वान् सन्,
१ योज्य
45544SCAMERCRACCE
Hell॥ ५६ ।।
L EELAMGAE%
Jain Education Interation
For Private & Personel Use Only
www.jainelibrary.org