SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसूत्रं है अवचूरिसमलंकृतम् ॥ ५५ ॥ SALAGHUSALA5454 एक पप सम्भवत्येकोपयोगत्वाजीवानां, नन्वबोधसाम्यात् सम्यक्त्वज्ञानयोः को विशेषः, उच्यते, रुचिः सम्यक्त्वम्, रुचिकारणं तु शानम् , उपसंपन्नः प्रतिपन्नः, युक्तः श्रमणगुणः ॥ २१ ॥ दो चेव रागादोसे, दुन्नि य झाणाई अरुहाई। परिवजंतो गुत्तो, रक्खामि महत्वए पंच ॥ २२॥ दोचे० ध्यायते चिन्त्यते वस्त्याभ्यामिति ध्याने, अन्तर्मुहर्त्तमात्रकालमेकाग्रचित्ताध्यवसाने, शेषं स्पष्टम् ॥ २२ ॥ दुविहं चरित्तधम्म, दुन्नि य झाणाई धम्मसुकाई । उवसंपन्नो जुत्तो रक्खामि महत्वए पंच ॥२३॥ दुवि० चरितं चारित्रमोहनीयक्षयादाविर्भूत आत्मनो विरतिरूपः परिणामस्तल्लक्षणो धर्मः, तं, द्वे च ध्याने धर्मशुक्ले ॥ २३ ॥ किण्हा नीला काऊ, तिन्नि य लेसाओ अप्पसत्याओ । परिवज्जतो गुत्तो, रक्खामि महत्वए पंच ॥ २४ ॥ किण्हा विभक्तिव्यत्ययात् कृष्णाम्, पवमग्नेऽपि तिस्रोऽपि लिश्यन्ते.श्लिष्यन्ते प्राणिनः कर्मणा 'याभिस्ता लेश्याः कृष्णादिद्रव्योपाधिका जीवपरिणामविशेषा, यदुक्तं-कृष्णादिव्यसाचिव्यात् । परिणामो य आत्मनः ॥ स्फटिकस्येव तत्रायं । लेश्याशब्दः प्रयुज्यते ॥ १ ॥ पताश्चाप्रशस्ताः क्लिष्टकर्मबन्धहेतुत्वाच्चारित्रादिगुणलाभविधातनिमित्तत्वाच्च ॥ २४ ॥ तेऊ पम्हा सुक्का, तिनि य लेमाओ सुप्पसत्थाओ। उवसंपन्नो जुत्तो, रक्खामि महबए पंच ॥ २५ ॥ तेऊ० तैजसीमिति. सुप्रशस्ताः शुभकर्मबन्धहेतुत्वाचारित्रादिगुणलाभकारणत्वात् शुभगतिकारणत्वाञ्च, आसां च स्वरूपतार१ यकाभिः SASARAMSALMASALAMAULA Jain Education Inten For Private & Personel Use Only Alwww.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy