________________
O4 +4+4+
पाक्षिकसूत्र
भवचूरिसमलंकृतम
+
+
पकरणसंयमो वा, पुस्तकादीनां स्वरूपं तु प्रवचनसारोद्धारावधार्यम्, समाधि च प्रशस्तभावाविरोधलक्षणं दर्शनझानतपचारित्रविषयमेदाच्चतुर्विधम्, दर्शनादीनां समस्तानाम् वा विरोधमित्यर्थः ॥ २८ ॥ पंचेव य कामगुणे, पंचेव य अण्हवे महादोसे । परिवज्जतो गुत्तो, रक्खामि महबए पंच ॥२९॥
पंचे पंचशब्दरूपरसस्पर्शगन्धमेदात् , काम्यन्ते कायन्ते रागातुरैरिति कामा अभिलषणीयपदार्थास्त एवात्मसंयमनैकहेतुत्वाद् गुणाः सूत्रतन्तवः आत्मगुणोपधातकारणत्वाद्वा गुणा: कामगुणास्तान्, पश्चैव प्राणातिपातादिमेदाः, आम्रौत्यादत्ते कर्म यैस्ते आम्रयास्तान , कीदृशान् महादोषान् दारुणदुःखहेतुत्वात् प्रकृष्टदूषणानीत्येतान् ॥ २९ ॥ पंचिंदियसंवरणं, तहेव पंचविहमेव सज्झायं । उवसंपन्नो जुत्तो, रक्खामि महचए पंच ॥ ३० ॥
पंचि० तंत्रन्दनादिन्द्रो जीवः सर्वविषयोपलग्धिभोगलक्षणपरमैश्वर्ययोगात् , तस्य लिङ्गमितीन्द्रियं श्रोत्रादि, तच द्विविधं द्रव्येन्द्रियं भावेन्द्रियं च, तत्र निर्वत्युपकरणे द्रव्येन्द्रियम्, लब्ध्युपयोगी भावेन्द्रियम्, तत्र निर्वृतिराकारः, सा च बाह्याभ्यन्तरा च, तत्र बाह्यानकधा अभ्यन्तरा पुनः क्रमेण श्रोत्रादीनां कदम्बपुष्प १ । धान्यमसूरा २। अतिमुक्तपुष्पचन्द्रिका ३। क्षुरप्र४। नानाकार ५ । संस्थाना, उपकरणेन्द्रियं विषयग्रहणसामर्थ्य यस्मिन्नुपहते निवृत्तिसद्भावेऽपि विषयं नादत्ते, लब्धीन्द्रियं यस्तदावरणक्षयोपशमः, उपयोगेन्द्रियं यः स्वविषये व्यापारः । तेषामिष्टानिष्टविषयेषु गगद्वेषाभ्यां प्रवर्त्तमानानां निग्रहणं पञ्चेन्द्रियसंवरणम्, पञ्चविधमेव वाचनापृच्छनापरावर्तनानुप्रेक्षाधर्मकथालक्षणम, तत्र वक्ति शिष्यस्तं प्रति गुरोः प्रयोजन वाचन पाउनमित्यर्थः१। पूर्वाधीतसूत्रादेः शङ्कितादौ प्रश्नः पृच्छना २। परावर्तना सूत्रस्य विस्मरणभयाद् गुणनं ३ । अनुप्रेक्षा अर्थचिन्तनम् ४ । धर्मस्य श्रुतरूपम्य कथा व्याख्या धर्मकथा ५। समायन्ति. शोभनमा मर्यादयाऽध्ययनं श्रुतस्याधिकमऽनुसरणं खाध्यायस्तम् ॥ ३०॥
+
+36 С
ПЕХ
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org