SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसूत्र ॥ ४४ ॥ Jain Education International स्नानादिविभूषणैर्विनाप्यस्य साधोः कीदृशी रूपधीरिति, ततस्सा तं बहुशोऽभिलषितवती, स च नामिलपति, ततोऽन्यदा तया भणितं स्फुटं त्वं नपुंसकोऽसि, यो दृढानुरक्तामपि मां न मानयसि, ततः साधुना सन्जाताहङ्कारेण सा दृढमासेविता (४) अत्रापि चतुर्भङ्गी, अरक्तद्विष्टायाः स्त्रियो बलात्कारेण परिभुज्यमानाया द्रव्यतो न भावतः (१) मैथुनसंज्ञापरिणतायास्तदप्राप्तौ न द्रव्यतो भावतः ( २ ) एवं सम्पत्त्या द्रव्यतो भावतश्च ( ३ ) तुर्यः शून्यः ( ४ ) दोषाचेहाऽब्रह्मसेविनां बधबन्धनाऽयशः कीर्तिपंडकत्व बन्ध्यावैधव्यादयो वाच्याः ॥ पञ्चमहाव्रतमाह जं मए इम्मस धम्मस्स केवलिपण्णत्तस्स अहिंसालक्खणस्स सच्चाहिट्टअस्स विणयमूलस्स संतिप्पहा - णस्स अहिरन्नसोवन्निअस्स उवसमपभवस्स नवबंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तिअस्स कुक्खीसंबलस्स निरगीसरणस्स संपक्खालिअस्स चत्तदोस्स गुणग्गाहिअस्स निव्विआरस्स निव्वित्तिलक्खणस्स पंचमहन्वयजुत्तस्स असंनिहिसंचयस्स अविसंवाइअस्स संसारपारगामि अस्स निव्वाणगमणपज्जव साणफलस्स पुचि अन्नाणया असवणयाए अबोहिए अणभिगमेण अभिगमेण वा पमाएणं रागदोसपडिबद्धयाए बालयाए मोहयाए मंदयाए की याए तिगारaगरुआए चउक्खसाओवगएणं पंचिंदिओवसट्टेणं पटुप्पणभारियाए सायासुक्खमणुपालयंतेणं इहं वा भवे अन्नेसु वा भवग्गहगेसु मेहुणं सेविअं वा सेवाविअं वा सेविजंतं वा परेहिं समणुन्नायं तं निंदामि गरिहामि तिविहं तिविहेणं मणेणं वायाए कारणं, अईयं निंदामि पडुप्पन्नं संवरेमि अणागयं पच्च क्खामि सव्वं मेहुणं जावजीवाए अणिस्सिओहं नेव सयं मेहुणं सेविज्जा नेवन्नेहिं मेहुणं सेवाविजा मेहुणं For Private & Personal Use Only अवचूरिसमलंकृतम् ॥ ४४ www.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy