________________
अवचूरिसमलंकृतम्
पाक्षिकसूत्र | II वा तिरिक्खजोणि वा । नेवं सयं मेहुणं सेविजा नेवन्नेहिं मेहुणं सेवाविजा मेहुणं सेवंतेवि अन्ने न समणुजाणामि ॥४३ ।। जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्न न समणुजाणामि
तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥
अहादेवानामिदं देवं अप्सरामरसम्बन्धि, मनुष्याणामिद मानुषम्, नरनारीसत्कम् , तिर्यग्योनी भवं तैर्यग्योनम् , बड| वाश्वादिजम् दैवं वेत्यादिना द्रव्यमैथुनेन चतुर्थमैथुनमुपलक्षितमतस्तदाह
से मेहुणे चउब्विहे पन्नत्ते । तं जहा-दब्बओ खित्तओ कालओ भावओ। दव्वओ ण मेहुणे रूवेसु वा | रूवसहगएसु वा । खित्तओ णं मेहुणे उद्दलोए वा अहोलोए वा तिरियलोए वा । कालओ णं मेहुणे दिआ वा रओ वा । भावओ णं मेहुणे रागेण वा दोसेण वा।
सेमे० द्रव्यतो मैथुनं रूपेषु वा रूपसहगतेषु वा द्रव्येषु. तत्र रूपाणि निर्जीवाणि प्रतिमारूपाण्युच्यन्ते, रूपसहगतानि तु सजीवनराङ्गनादेहाः, यद्वा भूषणविकलानि रूपाणि, भूषणसहितानि तु रूपसहगतानि, क्षेत्रत ऊर्चलोके, मेरुवनसौधर्मशानादिषु सम्भवति, अधो० अधोग्रामभवनपतिभवनादिपु. तिर्य० द्वीपाधिगिर्यादिषुः भावतो रागेण मायालोभलक्षणेन, द्वेषेण क्रोधमान रूपेण तत्र मायया यथैकः साधुः कस्याश्चिदागारिण्यां प्रणयी, तत्सम्भोगमलभमानो मायया गुरुमाह, यथा दुष्यति ममोदरं, ततोऽनुजानीतासनगृहे यथा प्रवृत्ताग्निना परितापयामि, ततस्तां प्रतिसेव्यागत इति (१) लोमेन तु प्रोषितपतिकामोदकसुख-। भोगादिलोभितारहन्नवक्षुलवत् (२) एकः साधुरटव्यां परिव्राजिकां दृष्ट्वा एपा शासनप्रत्य नीकेति प्रद्विष्टचित्तस्तस्या बतभंगमकार्षीदिति कोपोदाहरणं (३) मानेन तु एकस्तरणः श्रमणो मनोहराकृतिस्तं दृष्ट्वा एका स्त्री अध्युपपन्ना, चिन्तयति अहो
Jan Education Inten!
For Private
Personal Use Only
T
w w.jainelibrary.org