________________
पाक्षिकसूत्र ॥ ४५ ॥
Jain Education Intern
सेवते व अन्नेन समणुजाणामि, तं जहा- अरिहंतसक्खियं सिद्धसक्खियं, साहुसक्खियं देवसक्खियं, अप्पसक्खियं, एवं भवइ भिक्खू वा भिक्खुणी वा संजयविश्यपडियपचक्खायपावकम्मे दिया वा राओ वा गओ वा परिसागओ वा सुते वा जागरमाणे वा एस खलु मेहुणस्स वेरमणे हिए सुहे खमे निस्सेसिए आणुगामिए (पारगामिए) सवेसिं पाणाणं सव्वेसि भूयाणं सव्वेसिं जीवाणं सव्वेसि सत्ताणं अदुक्खणयाए असोयणा अजूरणयाए अतिप्पणयाए अपीडणयाए अपरियावणियाए अणोद्दवणयाए महत्थे महागुणे महाणुभावे महापुरिमाणुचिण्णे परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खाए बोहिला भाए संसारुतारणाए तिहु उवसंपज्जित्ताणं विहरामि । चउत्थे भंते महवए उवट्टिओमिसबाओ मेहुणाओ वेरमणं
दोषाचेाऽब्रह्मसेविनां वधबन्धनाऽयशः कीर्त्ति पण्डकत्ववन्ध्यावैधव्यादयो वाच्याः पञ्चमं महाव्रतमाहअहावरे पंचमे भंते महाए परिग्गहाओ वेरमणं, सवं भंते परिग्गहं पञ्चक्खामि, से अप्पं वा बहुं वा अणुं वा धूलं वा चित्तमंतं वा अचित्तमंतं वा, नेव सयं परिग्गहं परिगिव्हेजा नवन्नेहिं परिग्गहं परिगिन्हाविज्जा परिग्गहं परिगिर्हते व अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेम करतंपि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं बोसिरामि अहा- अत्राला वेव्यादिना द्रव्यपरिग्रहेण चतुर्विधपरिग्रह उपलक्षित इत्यतस्तदभिधानायाह-
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥ ४५ ॥
www.jainelibrary.org