________________
HERRRRRRRRRORE
अर्हदादीनां (१०) आशातना तदवर्णवादभाषणेन, इहलोक (११) परलोकयो (१२) वितथप्ररूपणादिना श्रुतधर्मस्य प्राकृत| भाषानिबद्धमित्यादिना (१३) सदेवमनुजाऽसुरस्य लोकस्य वितथप्ररूपणादिना (१४) सर्वप्राणभूतजीवसत्वानां भाशातना, अवचूरिवितथप्ररूपणादिना । प्राणा द्वित्रिचतुरक्षाः। भूतास्तु तरवः स्मृताः ॥ जीवाः पंचेंद्रिया ज्ञेयाः। शेषाः सत्वा इतिरिताः ॥ १॥ भासमलंकृतम् (१५) कालस्य वितथप्ररूपणादिना (१६) श्रुतस्याशातना, यदि मोक्षहेतु शानं तदा का कालः, कोवाऽकालः, सदा किं न पठ्यते, इत्यादि कथनम् , प्राग् धर्मद्वारेणाशातना, इह तु श्रुतविषया इति न पौनरुक्त्यम् (१७) श्रुतदेवताशातना तदवर्णवादादिना (१८) उपाध्यायसंदिष्ट उद्देशसमुद्देशादिकारयिता वाचनाचार्य (१९) आशातना पताः॥ सूत्रसंबंधिनीभिः चतुर्दशसंख्याभिर्वक्ष्यमाणाभिः सह प्रयस्त्रिंशत् स्युः । यत् श्रुतं व्याविद्धं पठितं विपर्यस्तरत्नमालावत् (१) व्यात्यानेडितं अन्यालापकमिलनं (२) हीनाक्षरं (३) अत्यक्षरं (४) पदहीनं (५) विनयहीनं (६) अकृतयोगोपचारं (७) उदात्तादिघोषहीनं (८) गुरुणा सुष्टु अधिकं दत्त, अल्पथुतार्हस्य पात्रस्य (९) दुष्ठु प्रतीच्छितं कलुषहृदा (१०) अकाले स्वाध्यायः कृतः (११) काले न कृतः (१२) भस्वाध्याये सति स्वाध्यायिकं, शोभन आ मर्यादयाध्यायकः स्वाध्याय एवं स्वाध्यायिक, एतत्स्वरूपं आवश्यकाद् ज्ञेयं (१३) स्वाध्यायिके अस्वाध्यायाऽभावे न स्वाध्यायितं ( १४ ) एवं एताभिर्योऽतिचारः तस्य मिथ्या मे दुःकृतम् ॥ २९ ॥
एवं प्रतिक्रम्य नमस्कारमाह
णमो चउवीसाए तित्थयराणं उसभाइमहावीरपज्जवसाणाणं । इणमेव निग्गंथं पात्रयणं सच्चं ।। अणुत्तरं ॥ ३० ॥
॥१७॥
For Private Personal Use Only
www.jainelibrary.org
Jan Education Inter