________________
श्रमणसूत्रम्
॥ १६ ॥
Jain Education International
पश्चाद्गुरोरालोचनं ( १४ ) एवं उपदर्शनं (१५) निमंत्रणं च (१६) गुरुं अनापृच्छय यथारुचि साधुभ्यो दानं ( १७ ) गुरोकिंचित्वा स्वयं सरसान्नादिभोजनं ( १८ ) रात्रिवत् शेषकालेऽपि अप्रतिश्रवणं (१९) गुरुप्रति निष्ठुरभणनं ( २० ) स्वस्थानस्थ एव उत्तरं गुरोर्दत्ते ( २१ ) गुरुप्रति किमितिवदनं ( २२ ) गुरुप्रतित्वंकारः ( २३ ) गुरुणा आदिष्टो यूयमेव किं न कुरुथ इति वदतः ( २४ ) गुरौ वदति असावधानत्वं ( २५ ) न सरसि त्वमिति वचनं ( २६ ) स्वयं कथनेन कथाछेदः (२७) अधुना भिक्षात्रेला इत्यादिमित्रैः पर्व मेदनं ( २८ ) अनुत्थितायां पदि विशेषकथनं (२९) गुरुशय्यादेः पादेन घट्टनं ( ३० ) गुरुशय्यदौ निषी|दनं ( ३१) उच्चासने ( ३२ ) समासने ( ३३ ) इति, अथवा त्रयत्रिंशदाशातना (२३) अर्हदादिविषयाः सूत्रकार एव प्राह ॥ २८ ॥
अरिहंताणं आसायणाए । सिद्धाणं आसायणाए । आयरिआण आसायणाए । उवज्झायाणं आसायणाए । साहूणं आसायणाए । साहुणीणं आसायणाए । सावयाणं आसायणाए । साबियाणं आसायणाए । देवाण आसाणाए । देवीगं आसायणाए इहलोगस्स आसायणाए । परलोगस्स आसायणाए । केवलिपन्नत्तस्स धम्मस्स आसायणाए । सदेवमणुआसुरस्त लोगस्स आसायणाए । सव्वपाणभूअजीवसत्ताणं आसायणाए । कालस्स आसायणाए । सुअस्स आसायणाए । सुयदेवयाए आसायणाए । वायणारिअस्स आसायणाए । जं वाइद्धं । वञ्चामेलिअं । हीणक्खरं । अचक्स्वरं । पयहीणं । विणयहीणं । घोसहीणं । जोगहीणं । सुहृदन्नं । दुडुपडिच्छियं । अकाले कओ सज्झाओ । काले न कओ सज्झाओ । असज्झाइए । सज्झाइअं । सज्झाइए न सज्झाइअं । तस्स मिच्छामि दुक्कडं ॥ २९ ॥
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥ १६ ॥
www.jainelibrary.org