SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ भ्रमणसूत्रम् अवचूरिसमलंकृतम् | आचार्यादीनां कृत् (१०) आहारादिना आचार्यादीनां भक्तिसारादि अकुर्वन् (११) ज्योतिष्काघधिकरणोत्पादकः (१२) तीर्थस्य, मेदको विराधकः (१३) वशीकरणादिकर्ता (१४) प्रवृज्याऽपि कामप्रार्थी (१५) अहं बहुश्रुत इति अभीक्ष्णभाषी मौनी वा स्यात् एवं तपस्विविषयेऽपि (१६) ग्रामादिग्रहादिप्रदीपकर्ता (१९) स्वयमकृत्यं कृत्वा कृतमनेनेति भाषी (१८) मायाकृत् (१९) | अशुभमनोयुक्तः (२०) सदाऽक्षीणकलहः ( २१ ) विश्रब्धघाती ( २१ ) विश्रब्धमित्रादेः कलत्रकामी (२३) अकुमारोऽपि अहं कुमार इति भाषी (२४) अब्रह्मचार्यप्यहं ब्रह्मचारीति भाषी (२५) येनैश्वर्य नीतस्तस्यैव लुभ्यति (२६) तथा तस्यैव विघ्नकारी (२७) सेनापतिमंत्रिराश। विघाती ( २८ ) अपश्यन्नपि पश्यामीति मायया वक्ति (२९ ) देवावर्णवादी (३०) | एतानि महामोहत्वात् त्याज्यानि ॥ २६ ॥ इगतीसाए सिद्धाइगुणेहिं । बत्तीसाए जोगसंगहेहिं ॥२७॥ एकत्रिंशता सिद्धस्यादिगुणैः, युगपद्भाबिभिरित्यर्थः, तेऽत्र संस्थान [५] वर्ण (५) गंध (२) रस (५) स्पर्श (८) वेद (३) प्रतिषेधेन, अकाय, असंग, अजन्म, एवं ( ३१ ) ॥ द्वात्रिंशता प्रशस्तयोगानां मनोवाक्कायानां संग्रहः । आलो. चनाभिः, तत्स्वरूपं श्रीआवश्यकात् ज्ञातव्यं ॥ २९ ॥ तित्तीसाए आसायणाएहिं ॥२८॥ त्रयस्त्रिंशता आशातनाभिः, ताश्च इमाः, गुरोः, पुरः, पार्श्वयोः, पृष्टतोऽपि आसन्ने प्रत्येकं गमनं ( ३) स्थानं (३) निषीदनं (३) च कुर्वन्, एवं (९) गुरोः पूर्व बहिर्गतेनाचमनं (१०) पूर्व गमनागमनालोचनं (११) रात्री कः स्वपति को जाग| तीति गुरौ पृच्छति जागृतोऽपि अप्रतिश्रवणं (१२) साधुश्राद्धादेरागस्य प्रथम आलापन (१३) पूर्व शैक्षस्याग्रे भिक्षामालोच्य **SHASHRSHNEHRSHASHNEWS ॥१५॥ Jain Education Inter! For Private & Personel Use Only iTww.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy