________________
भ्रमणसूत्रम्
अवचूरिसमलंकृतम्
॥१४॥
SECR
PIवहाराणं उद्देसणकालेहिं सत्तावीसाए अणगारगुणेहिं ॥२४॥
प्रयोविंशत्या सूत्रकृतांगाध्ययनैः । चतुर्विशत्या देवैः, भवनपति (१०) व्यंतर (८) ज्योतिष्क (५) एकविधवैमानिकरूपैः । वर्तमानैः ( २४ ) जिनैर्वा ॥ व्रतं व्रतं प्रति पंच पंच संख्यामिः, पवं पंचविंशत्याभावनामिः ॥ पविशत्या दशाकल्पव्यवहाराणामुद्देशनकालः, श्रुतोपचाररूपैः ॥ सप्तविंशत्याऽनगारगुणः, व्रत (६) इंद्रियनिग्रह (५) भावसत्य (१) क्षमा | (२) निर्लोभता, मनोवाक्कायजयः (३) काय (६) यतना, संयमयोगयुक्तता (१) वेदनासहन (१) उपसर्गसहनरूपैः ॥२४॥
अट्ठावीसाए आयारप्पकप्पेहिं । एगुणतीसाए पावसुअप्पसंगेहिं ॥ २५॥ अष्टाविंशत्याचारप्रकल्पैराधांगाध्ययनरूपैः ॥ एकोनत्रिंशता पापश्रुतीनां प्रसंगैः, देवाट्टहासादिदिव्यं (१) प्रहयुद्धादिअंतरिक्षं (२) भूमिकंपादिभौम (३) उप्तातं (४) अंगं (५) स्वरं (६) व्यंजन (७) लक्षण (८) सूत्रवृत्तिवार्तिक मेदः, (२४ ) गांधर्व ( २५ ) नाट्य (२६) वास्तु (२७ ) धनुर्वेद ( २८) आयुर्वेदैः (२९) ॥ २५ ॥
तीसाए मोहणीअठाणेहिं॥ २६॥ त्रिंशता मोहनीयस्थानः, तानि यथा, किंचिन्नरं (t) नीरमध्ये क्षिप्त्वा हिंसन् (१) मुखाद्याछाय श्वासरोधात् हिंसन (२) | शीर्षे व‘दिवेष्टनात् हिंसन (३) मयूरबंधादिना मन् ( ४ ) बहुजननेतारं प्रभु हिंसन (५ ) बहुजनाधारभूतं श्रेष्टयादिकं मन् (६) साधारणे ग्लाने समर्थोऽपि मेपजाद्यकारयन् (७) साधुं मार्गाद्शानादेभ्रंशयन् (८) जिनाऽवर्णवादी (९)
॥१४॥
EGSEAN
Jain Educaton inte
For Private & Personel Use Only
www.jainelibrary.org