SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ अवचूरिसमलंकृतम् इकवीसाए सवलेहिं ॥ २२ ॥ धमणसूत्रम् एकविंशत्या शबलैः क्रिया विशेषैः, चारित्रशबलतानिमित्तैः, कलुषताहेतुभिरित्यर्थः ॥ हस्तकर्म कुर्वन् (१) सालंबनदिव्यादिमैथुनसेंवमानः (२) सालंबनरात्रिभोजन (३) आधाकर्मभुक्ति (४) राजपिंड (५) क्रीत (६) प्रामित्य (७) अभ्याहृत ४(८) आछेद्यभुक्ति (१ ) प्रत्याख्यातभक्तभोजनतः ( १० ) षण्मासमध्ये गणाद्गणसंक्रमं कुर्वन ( ११ ) मासांतस्त्रीनुदकलेलापान कुर्वाणः (१२) मासांतस्त्रीणि मातृस्थाना ने कुर्वन् (१३) उपेत्य पृथ्व्यादि प्राणिनो हिंसन् ( १४ ) मृषावदन (१५) अदत्तं गृहन (१६) अशुद्धपृथ्यां स्थानादि कुर्वन् (१७) आकुट्या मूलफलादिभोजी (१८) वर्षांतर्दशोदकलेपान् कुर्वन् ( १९) वर्षांतर्दश च मातृस्थानानि कुर्वाणः (२०) शीतोदकसंसृष्टहस्तमात्रदत्तभक्तभोजी ( २१) शवल इति सर्वत्र | योज्यं ॥ २२ ॥ बावीसाए परीसहेहिं ॥ २३ ॥ द्वाविंशत्या परीषदः, क्षुत् (१) पिपासा (२) शीत (३) उष्ण (४) दंशमशक (५) अचेल (६) अरति (७) स्त्री (८) मासकल्पाविहारचर्या (१) निषद्या (१०) शय्या (११) आक्रोश (१२) बध ( १३ ) यांचा ( १४ ) अलाभ (१५ ) रोग ( १६ ) तृण स्पर्श (१७) मल ( १८ ) सत्कार (१९) प्रशा ( २० ) अशान (२१) सम्यक्त्व ( २२ ) रूपैः॥ २३ ॥ | तेवीसाए सुअगडझयणेहिं । चउवीसाए देवेहिं (अरिहंतेहिं)। पणवीसाए भावणाहिं । छब्बीसाए दसाकप्पव Jain Education Inteman For Private Personel Use Only
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy