SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ भ्रमणसूत्रम् ॥ १२ ॥ Jain Education Intent चतुर्दशभूतग्रामा (१४ ) जीवमेदाः, सूक्ष्म, बादर एकेंद्रियाः, (२) हींद्रिय ( ३ ) त्रींद्रिय ( ४ ) चतुरिंद्रिय ( ५ ) संज्ञि, असंशि पंचेंद्रियाः (७) पर्याप्ता अपर्याप्ताश्च एवं ( १४ ) ॥ पंचदशपरमधार्मिकाः, परमाश्च ते अधार्मिकाश्च, तैः, अश्रद्धानतोऽतिचारः ॥ षोडशभिर्गाथाषोडशकैः, सूत्रकृतांगाथधुत स्कंधाध्ययनैः ॥ सप्तदशविधे असंयमे, पृथ्वी ( १ ) अप् ( २ ) तेजो ( ३ ) वायु ( ४ ) वनस्पति ( ५ ) द्वि ( ६ ) त्रि ( ७ ) चतुः ( ८ ) पंचेंद्रिया (९ ) अजीवाः ( १० ) प्रेक्षा ( ११ ) उपेक्षा ( १२ ) प्रमार्जना (१३) परिष्ठापन (१४) मनः (१५) वचः (१६) काय: ( १७ ) इति भेदाः ॥ ५० ॥ अट्ठारसविहे अर्थभे । एगुणवीसाए नायज्झयणेहिं । वीसाए असमाहिहिं ॥ २१ ॥ अष्टादश ब्रह्मणि, दिव्य दारिककामानां प्रत्येकं मनोवचः कायैः करणकारणानुमतिरूपः ॥ एकोनविंशत्या शाताधर्मार्थश्रुतस्कंधाध्ययनैः अत्राऽकरणाऽथद्धानजोऽतिचारः ॥ विंशत्या असमाधिस्थानः, असमाधेर्मोक्षमार्गाऽनवस्थितेः, स्थानानि ( २० ) तद्रुतगामित्वं, पतनादिना स्वपरयोरसमाधिकारित्वादसमाधिस्थानं ( १ ) अप्रमार्जिते देशे स्थानादिकुर्वतः (२) एवं दुष्प्रमाजिते ( ३ ) अतिरिक्तशय्यासेवी, दीर्घायां वसती अन्येऽप्यायांति, तैः सह कलहोत्पत्ती असमाधिः ( ४ ) अतिरिक्तासन - पीठफलधारित्वं ( ५ ) रत्नाधिकपरिभवकारी ( ६ ) शानादिस्थविरोपघाती (७) भूतोपघाती (८) पुनः पुनः कोपी ( ९ ) नित्यक्रोधी (१०) पृष्टौ अवर्णवादी (११) अभीक्ष्णं पवमेव एतदिति अवधारणभाषी ( १२ ) अधिकरणोदीरकः (१३) अकालस्वाध्यायकारी (१४ ) अस्थंडिलात् स्थंडिलं यात्वा पादौ न प्रमार्जयति, सरजस्कपाणिभ्यां मिक्षाग्राही, अशुद्धपृथिव्यां वा शेते निषीदति ( १५ ) विकालेऽपि महता शब्देन भाषते गृहिभाषया वा (१६) कलहकारी (१९) झंझाकारी गणभेदकारी जवा (१८ ) अप्रमाणभोजी ( १९ ) अनेषणां न त्यजति ( २० ) एतानि खपरयोरसमाधिहेतुत्वाद समाधिस्थानानि ॥ २१ ॥ For Private & Personal Use Only भवचूरिसमलंकृतम् ॥ १२ ॥ www.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy