SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ भ्रमणसूत्रम् भवचूरिसमलंकृतम्। ॥ ११॥ AC HARD553453 वारसहिं भिक्खुपडिमाहिं ॥ १८ ॥ द्वादश भिक्षुप्रतिमाः, आधा मासं यावत् जघन्यतोऽपि नवमपूर्वतृतीयवस्तुसूत्रधारी महसेवः साधुरलेपभक्तग्राही, | भक्तपानशेरेकैकां दतिं लाति, पवं द्विमासिक्या द्वे दत्ती ३।४।५।६ यावत्सप्तमासिक्यां सप्तदत्तयः । अष्टम्यां सप्तराविक्यां चतुर्थभक्तकेनाऽपानकेन प्रामाद् बहिः कायोत्सर्गः, उत्तानादिस्थानस्थितो दिव्याधुपसर्गान् सहते । नवयां सप्तराविक्यां बहिरुत्कटिको दंडायतो वा तिष्ठते । दशम्यां सप्तरात्रिक्यां गोदोहिकावीरासनादिकारी भवेत् । एकादश्यामहोरात्रिक्या षष्ठभक्त केनाऽपानकेन प्रामादबहिः कायोत्सर्गेण तिष्ठति । द्वादश्यामेकराव्यां अष्टमभक्तेन ईषत्प्राग्भारगताऽनिमेषनेत्रः कायोत्सर्गे तिष्ठति । भत्र चाऽश्रद्धानादिनातिचारः कृतः ॥ १८ ॥ तेरसहिं किरिआगणेहिं ॥ १९ ॥ अर्थाय क्रिया (१) अनर्थाय क्रिया (२) हिंसाक्रिया (३) अकस्मात् क्रिया, अन्यं प्रति, शरं मुंचति अन्यस्मै च यस्यां लगति (४) रष्टिविपर्यासकिया, मित्रममित्रं मन्यमानस्य एवं मातरममातरमित्यादि (५ ) मृषाक्रिया (६) अदत्तादानक्रिया (७)न कोऽपि विरूपं भाषते, तथापि हृदि दुर्मना भवति यस्यां साऽध्यात्मक्रिया (८) मानेन परं हीलयतो मानक्रिया (९) | अल्पेऽपि अपराधे तीनदंडकरणं अमित्रक्रिया (१०) मायाक्रिया (११) कामार्थी स्वं रक्षन् परान् हिंसति यस्यां सा लोभक्रिया ( १२ ) साधोः समितस्य इर्यापथक्रिया ( १३ ) ॥ १९ ॥ चउदसहिं भूअगामेहिं । पन्नरसहिं परमाहम्मिएहिं। सोलसहिं गाहासोलसहिं । सत्तरसविहे असंजमे ॥२०॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy