SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ॥७३॥ SASACRAESEX APHEREHENSIRONMROWANIM तथा वसुदेवहिण्डौ श्रीसङ्घदासगणयोऽप्याहु: “उसहो अभिइणा नक्खत्तेणं एगृणपुत्सएहिं अट्ट य नत्तुअसहिएहिं एगसमयंमि निव्वुए सेसाण वि अणगाराणं दससहस्साणि अट्ठसय (१०८) ऊणगाणि तमि नक्खत्ते निव्वुआणि" ति ॥ ९॥ तथा असंयता-असंयमवन्त आरम्भपरिग्रहप्रसक्ता अब्रह्मचारिणः तेषां पूजा-सत्कारः असंयतपूजा। सर्वदा हि किल संयता एव पूजाऽर्हाः । अस्यां त्ववसपिण्यां विपरीतं जातम् इति आश्चर्यम् ॥१०॥ अत एवाऽऽह-" दशाऽपि एतानि अनन्तेन कालेन-अनन्तकालात् संवृत्तानि अस्याम् अवसर्पिण्याम्" इति । एवं च कालसाधात् शेषेवपि भरतैरावतेषु दश दश आश्चर्याणि बभूवांसि । उक्तं च-" दससु वि वासेसेवं दस दस अच्छेरयाई जाणाहि" ति ( )। परं सर्वत्र चमरोत्पादाऽभावात् , कृष्णस्य धातकीखण्डगमनमिव तत्रत्य वासुदेवस्य अत्र आगमनाऽभावाच प्रकाराऽन्तरेण इति अर्थाद् बोध्यम् । दशानामपि आश्चर्याणां तीर्थव्यक्तिस्त्वेवम् "उसमे अट्टडिअसयं सिद्धं सीअलजिणंमि हरिवंसी । नेमिजिणे वरकंका-गमणं कण्हस्स संपत्तं ॥ ॥ इत्थीतित्थं मल्ली पूओं अस्संजयाण नवमजिणे । अवसेसा अच्छेरैयौं वीरजिणिदस्स तित्थंमि ॥ ॥ (नामगुत्सस्स वा कम्मस्स) [इत्यादि] नाम्न:-नामकर्मणो गोत्रकर्मणो वा-अथवा नाम्ना-सज्ञया गोत्रस्यनीचैर्गोत्रस्य (अक्खीणस्स) अक्षीणस्य-स्थितेरक्षयात् (अवेइअस्स) अवेदितस्य-तद्रसस्याऽननुभूतत्वात् (अणिजिण्णस्स) अनिर्जीर्णस्य-तत्प्रदेशानां जीवप्रदेशेभ्यः अपरिशाटनात् (उदएणं तस्योदयेन । क. कि. ॥७३॥ Jain Educa t ional For Privale & Personal Use Only wdubrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy