________________
श्रीकल्प
किरणावली टीका व्या०२
॥६६॥
RRCHAEOLAGANDHAMARREARSA
पूर्वाभिमुखः (निसण्ण) निषण्णः-उपविष्टः। (तए णं तस्स सकस्स देविदस्स देवरणो) ततः तस्य शक्रस्य देवेन्द्रस्य देवराजस्य (अयमेयारूवे) अयमेतद्रूपः (अज्झथिए) आत्मन्यधि अध्यात्म तत्र भव आध्यात्मिक-आत्मविषय इत्यर्थः। (चिंतिए) चिन्ता सञ्जाताऽस्मिन् इति चिन्तितः-चिन्तात्मको न ध्यानात्मकः । (पत्थिए) प्रार्थन | प्रार्थः स सञ्जातोऽस्मिन्निति प्रार्थितः-अभिलापात्मकः। (मणोगए) मनोगतः-वाचा न प्रकाशितः। (संकप्पे समुपज्जिस्था) सङ्कल्पः समुदपद्यत ॥१६॥
[न खलु एअं भूअं' इत्यादितः 'आयाइस्संति वा' इति यावत् ]
तत्र-(न खलु एअं भूअं) न खलु एतद्भूतं (न एअं भव्वं) न एतत् भवति (न एअं भविस्स) न एतद् भविष्यति ( णं अरहंता वा चक्कवट्टी वा) यदहन्तो वा चक्रवर्तिनो वा (बलदेवा वा वासुदेवा वा) बलदेवाः वा वासुदेवाः वा (अंतकुलेसु वा) अन्त्यकुलेषु-जघन्यकुलेषु अन्त्यवर्णत्वात् शूद्रकुलेषु वा । (पंतकुलेसु वा) प्रान्तकुलेषु-अधमकुलेषु । (तुच्छकुलेसु वा ) अल्पकुटुम्बेषु अल्पर्धिषु वा। (दरिद्दकुलेसु वा) दरिद्रकुलेषु-सर्वथा निधनकुलेषु । (किविणकुलेसु वा) कृपणा:-किराटादयः (भिक्खागकुलेसु वा) भिक्षाचराःतालाचराद्याः (माहणकुलेसुवा) ब्राह्मणा:-धिगजातयः तत्कुलेषु । (आयाइंसु वा) आयासिषु:-जज्ञिरे (आयाइंति वा) आयान्ति-जायन्ते (आयाइस्संति वा) आयास्यन्ति-जनिष्यन्ते ॥१७॥
['एवं खलु' इत्यादितः 'आयाइस्संति च' इति यावत् ]
SAERECRACACARA
॥६६॥
Jain Ede
For Private & Personal use only
ernational
elibrary.org
TW