________________
॥६५॥
SABRETORRHARASHERBA
सैव नामधेयम्-अभिधा यस्य । ईदृशं (ठाणं) स्थानं-व्यवहारतः सिद्धिक्षेत्रं, निश्चयतो यथावस्थितमात्मस्वरूपं सम्यगशेषकर्मविच्युतेः ( संपत्ताणं) प्राप्ताः- सम्प्राप्ताः तेभ्यः । जीवस्वरूपविशेषणान्यपि इमानि उपचारालोकाऽग्रे ज्ञेयानि । आद्यन्तकृतो नमस्कारो मध्यव्यापीत्यतोऽन्ते (नमो जिणाणं) नमो जिनेभ्य इत्युक्तमिति । (जिअभयाणं) जितभयेभ्यः-पितभयेभ्यः न चाऽत्र पौनरुक्त्यम् । यतः
'सज्झायझाणतवोसहेसु उवएसथुइपयाणेसु । संतगुणकीत्तणेसु अन हुंति पुणरुत्तदोसाओ' त्ति (आव०) ॥१५०४॥ ___अनेन जिनजन्मादिषु शक्रः स्तौति इति “ शक्रस्तव" इत्यभिधीयते । एवं सर्वान् भावार्हतः स्तुत्वा पुनरधिकृतं वीरं । स्तौति-(णमो त्थु णं समणस्स भगवओ महावीरस्स) नमोऽस्तु श्रमणस्य भगवतो महावीरस्य (आइगरस्स चरमतित्थयरस्स पुवतित्थयरनिहिस्स) (जाव) यावत् करणात् (सयंसंबुद्धस्स) इत्यादि (सिद्धिगइनामधेयं ठाणं) इत्यन्तं दृश्यम् । (जाय संपाविउकामस्स) यद्यपि भगवतः सर्वत्र नि:स्पृहत्वात् सिद्धिगतौ कामो नास्ति तथापि तदनुरूपचेष्टनात् सम्प्राप्तुकाम इव तस्याऽप्राप्तस्येत्यर्थः। (वंदाभि णं भगवंतं) बन्देऽहं भगवन्तं (तत्थगयं) तत्र ब्राह्मणकुण्डग्रामे देवानन्दाकुक्षीस्थितम् । (इह गए) इह सौधर्मदेवलोके स्थितोऽहम् । यतः (पासेउ मे भयवं तत्थगए इहगयं तिकटु) पश्यति मां भगवान् तत्रगत इहगतं ज्ञानेन इतिशेप इतिकृत्वा-इतिहेतोः [पासउ' इति पाठे पश्यतु माम् इति] (समणं भगवं महावीरं वंदइ नमसइ) श्रमणं भगवन्तं महावीर वन्दते नमस्यति । (वंदित्ता नमंसित्ता) बन्दित्ता नमस्यित्वा (सिहासणवरंसि ) सिंहासनवरे (पुरत्थाभिमुहे)
॥६५॥
Jain Educa
t
ional
For Privale & Personal use only
wow.adirary.org