________________
|॥६०॥
क्षायिकज्ञानादेसदशीकारतत्फलप्रकर्ष भागाचनायकास्तेभ्यः। (धम्मसारहीण) धर्मसारथिभ्यः-धर्मरथस्य सारथय इव । यथा च किल सारथी रथं रथिकमांश्च सम्यक् प्रवर्तयति रक्षति च । एवं भगवन्तोऽपि संयमाऽऽत्म-प्रवचनाख्यानां चा रेवधर्मा 5ङ्गानां रक्षोपदेशदानादिना धर्म सारथयः स्युः । धर्मसारथिकतायां सम्प्रदायस्त्वेवम्-'एकदा श्रीवीरप्रभुः पृथिव्यां विहरन राजगृह पुराद् बहिरुद्याने समसः । तत्र च श्रेणिकधारिण्योः मेघकुमारनामा नन्दनश्चन्दनप्रतिमया प्रभोगिरा संसाराद्विरतोऽटी प्रियाः परित्यज्य प्रवजितः। प्रभुगा च ग्रहगाऽऽ सेवनादिशिक्षाऽर्थ स्थविराणामतिः । तत्र च निर्गच्छदागर उदने कवाचं यमचर गप्रपा नरेणुगुण्डित गात्रस्तस्यां रजन्यां क्षगमात्रनपि निद्रामप्राप्नुवन् 'क्व मे सुखाऽऽवासे कुसुमशय्याशयनं ? क्य चाऽस्यां दुःखाऽऽवासवसतौ भूत्रस्तरे लुठनम् ? इति सदृश्येनोपमय नित्थं कदर्थनां सोहुमशकोऽहमिति | प्रातः प्रभुमारय पुनरपि गृहि भावमाश्रयिष्ये इति ध्यात्वोद्गते सूर्ये प्रभोरन्तिकमागत्य प्रभुं प्रणतः । प्रभुगा च प्रथमत एवाऽम तिरस्कारिया वाण्या वादिनः । हे वत्स ! निर्गच्छदागच्छत्साधुभिट्टितोऽपि किं दुर्ध्यातवान् ? । यतः
'को चकवटिरिद्धिं चइडं दासत्तगं समभिलसइ । को वरस्य गाई मोर्चे परिगिण्हइ उपलखंडाई ॥१८॥ नेरइयाण वि दुक्ख झिज्झइ कालेग किं पुण नराणं । ता न चिरं तुह होही दुक्खमिणं मा समुब्धियम् ॥१९॥ जी जलबिदसमें संपतिओ तरंगलोलाओ। सुविणयसमं च पेमें जं नागपु तं करि जासु ॥४४॥
-
-
म
Jain Education International
For Private & Personal use only
www.jainelibrary.org