________________
फरक
श्रीकल्प
॥६०॥
चक्षुईयेभ्यः-सुख चक्षु:-गुमाऽशुमाऽर्थविभाोपदर्शकसात् श्रुतज्ञानं तदयन्त इति चक्षुर्दयास्तेभ्यः। यथाहि- किल|| किरणावली लोके कान्नारगतानां चौरैश्चक्षुर्वद्धा विलुप्तधनानां जनानां कश्चित् चक्षुर्दस्वेप्सितमार्गप्रदर्शनेनोपकारी स्यादेवमेतेऽपि
टीका
व्या०१ भावन्तः संसार कान्तारानानां कुमासनया सज्ञानचक्षुराच्छाद्य रागादिचौलुिप्तधर्मधनानां श्रुतवक्षुर्दचा निर्वाणमार्ग प्रापयन्त उपकारिगो भवेयुरिति म दर्शयन्नाह-(मग्गदगाणार्गदयेभ्यः मार्ग-सम्यग्दर्शनादिकं मुक्तिपथं दयन्त इति मार्गदयास्तेभ्यः । अथ यथा चक्षुरुवाटय दर्शयित्वा च मार्ग तन्निरुपद्रवमास्पदं प्रापयन् परमोपकारी स्यादेवमेतेऽपीत्याह'सरगदयागं) शरगइयेभ्यः परणं-चागं नानाविधोपनो पद्रुतानां रक्षाऽऽस्पदं निर्वाणरूपं तद्दयन्त इति शरगदयास्तेभ्यः। यथाहि-ठोके चक्षुरादिदानादास्थानो नीवित द इत्यनिधीयो तथैोऽप्रीत्याइ-(जीवदयार्ण) जीवदयेभ्यः जीवन जीयःभावप्राणधारगम् अनरणं तं दयन इति । यद्वा-जीवेषु दया येषामिति जीवदयास्तेभ्यः। [क्वचिद् 'बोहियाणमिति पाठस्तत्र बोधिः-तत्वार्थरुचिरूपा जिनोक्तपाऽवाप्जिस्ता दयन्त इति अनन्तरो कविशेषग कदम्बकं च भगवतां धर्माऽऽत्मकतया सम्पन्नमित्येतदेवाह-(धम्मदयाण) धर्मदयेभ्यः धर्म-देशसर्व चारित्ररूपं दयन्त इति धर्मदयास्तेभ्यः । यथा च धर्मदयत्वं तथाह-(धन्न तयाण) धर्मदेशोभ्यः धर्म-नों पकारं यथा भव्यमवन्ध्यदेशनातो देशयन्तीति धर्मदेशका तेभ्यः। धर्मदेशकसं चैते धर्मस्वामित्वे सति न पुनर्नवदिति दर्शयत्राह-(धम्मनायगाणं) धर्मनायकेभ्यः धर्मस्य
Lain Education
a
l
For Private & Personal use only
www.jainelibrary.org