SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ॥६२॥ १६ क. कि.६ वरमग्गिम्म पवेसो वरं च विसुद्वेण कम्मुणा मरणं । मा गहियव्त्रयभंगो मा जीअं खलियसीलस्स ॥ २० ॥" (संबोधसित्तरि वैराग्यशतक ४४ ) इत्यादिकमुपदिश्य भगवानेव प्राग्भवौ स्मारयति । " हे मेघ ! तावकीनावेव प्राग्भवौ श्रवणगोचरीकुरु यत्त्वं साम्प्रतीनादितो भवात्तृतीयभवे वैतादथभूमौ श्वेतः परदः सहस्रहस्तिनीशः सुमेरुप्रभनामा हस्त्यभूः । अन्यदा च ग्रीष्मे दवाद्भीतः हस्तिनी: जिवाद्विहाय तृषितो धावमानः पङ्किलमेकं सरः प्राविशत्तत्र चाऽप्राप्तपयाः पङ्के एवं निमग्नः ॥ प्रत्यर्थिदन्तिना दन्ताभ्यां विद्धो महाव्यथां सहमानः सप्त दिनान्यस्थाः । एवं विंशत्युत्तरशतमायुः परिपाल्य मृत्वा च arrant a stratशतनायको रक्तश्चतुर्दन्तो दन्ती समुत्पेदिवान् । एकदा च तथैव दवं वीक्ष्य जातजातिस्मृतिः वर्षारात्राऽऽदिमध्यान्ते सपरिवारः समूलं वल्ल्याद्युन्मूल्याssयोजनमानं स्थण्डिलं निर्मितवान् । अन्यदा दवाद्भीतः सन् प्रागुक्ते, सत्त्वसङ्कुले स्थण्डिले गत्वा सत्वरं प्रविष्टः संलीनाऽङ्गः स्थितोऽपि गात्रकण्डूयनेच्छ्या पादमेकमुत्क्षिप्तवान् । तत्र भूम्यामन्यत्राऽनवाप्ताऽवकाशः शशकः प्राविशत् । वपुः कण्डूयित्वा पादमधो मुञ्चन् शशकमालोक्य तदनुकम्पया सशङ्कः सार्द्धदिनद्वयं तदवस्थ एव स्थितवान् । शान्ते च दवे प्रचलिते शशके गिरेः कूटमिव त्वं भूमावपतः । ततो दिनत्रयं क्षुत्तस्वाधितोऽपि कृपापरः शतमेकमन्दानामायुः परिपाल्याsत्र श्रेणिकधारिण्योः पुत्रत्वेनोत्पन्नः । " तदानीं त्वज्ञेनाऽपि त्वया कृपापरतया मनागपि व्यथा नाऽगण्यत । इदानीं तु जगद्वन्द्यैः साधुभिर्घटयमानोऽपि दूयसे ? " स्वयुक्तं श्रुत्वा स्मृत्वा च पूर्वभव पुनरायातसंवेगः प्रभु प्रणम्याऽभ्यधात् - "हे वीर ! चिरं जीयाः । यदेवं मामुत्पथप्रस्थितं रथ्यौ सुसारथिरिव पुनः पन्थानयामानीतवान् । अतःप्रभृति प्रभ्रूणाममीषां पादरजोऽपि वन्धं मे | आस्तामन्यत्, नेत्रे विमुच्य शरीरमपि व्युत्सृष्टं । कुर्वतां Jain Educational For Private & Personal Use Only ॥६१॥ brary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy