SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ SASALACE किरणावली टीका व्या०१ ॥५६॥ xi ['इमं च णमि' त्यादेः 'एवं वयासी' ति पर्यन्तम् ] । (इमं च णं केवलकप्प) तत्र इमं केवल:-परिपूर्णः स चाऽसौ कल्पश्च-कार्यकरणसमर्थः । अथवा परिपूर्णतासाधात | केवलकल्पः-केवलज्ञानसदृशः। (जंबुद्दीवं दीव) जम्बूद्वीपं द्वीपं (विउलेणं ओहिणा) विपुलेन अवधिना (आभोएमाणे आभोएमाणे) आभोगयन्-पश्यन् (विहरह) विहरति-आस्ते (तत्थ णं समणं भगवं महावीर) तत्र श्रमणं भगवन्तं । महावीरं (जंबुद्दीबे दीवे भारहे वासे)जम्बूद्वीपे द्वीपे भारते वर्षे (दाहिणभरहे) दक्षिणार्द्धभरते (माहणकुंडगामे नयरे) ब्राह्मणकुण्डग्रामे नगरे (उसभदत्तस्स माहणस्स) ऋषभदत्तस्य ब्राह्मणस्य (कोडालसगुत्तस्स) कोडालसगोत्रस्य (भारिआए देवाणंदाए माहणीए) भार्यायाः देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए) जालन्धरसगोत्रायाः 8 (कुच्छिसि) कुक्षौ (गभत्ताए वक्कंत) गर्भतया व्युत्क्रान्तं (पासइ) पश्यति, (पासित्ता) दृष्ट्वा (हतुडचित्त माणदिए) हृष्टतुष्टचित्तेन आनन्दितः (नंदिए) नन्दितः-समृद्धितां प्राप्तः (परमानंदिए) परमानन्दित:-अतीव समृद्धिभावं गतः (पीइमणे) प्रीतिमनाः (परमसोमणस्सिए) परमसौमनस्थितः (हरिसवसविसप्पमाणहिअए) हर्षवशेन विसर्पद् हृदयः (धाराहयकदंबसुरहिकुसुमं) धाराहतं यत्कदम्बस्य-नीपस्य सुरभिकुसुमं तदिव (चंचुमालइअ) त्ति पुलकितः। अत एव (उसविअरोमकूवे) उच्छ्रितरोमकूपश्च यः स तथा । (विकसिअवरकमलाणणनयणे) विकसितानिभूतलाऽवतरणोद्भूतप्रभूतप्रमोदादुत्फुल्लानि वरकमलवदाननं च नयने च यस्य स तथा । (पयलिअ) प्रचलितानि भगवद्गभोत्पत्तिदर्शनजनितसम्भ्रमाऽतिरेकात कम्पितानि ['पलंबिअत्ति पाठे तु प्रकर्षेण लम्बितानि] (वरकडग) वराणि Jain Educ a ti For Privale & Personal Use Only Dibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy