SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ५५॥ ४२२४१९४२२५८२४२२४५२४२४२ बहणं सोहम्मकप्पवासीणं बेमाणिआणं देवाणं देवीण घ) अन्येषां च बहूनां सौधर्मकल्पवासिनां वैमानिकानां देवानां देवीनां च (आहेवच्चं) इत्यादि । आधिपत्यम् -अधिपतेः कर्म-रक्षा इत्यर्थः । एतच सामान्यत आरक्षकमात्रेणाऽपि क्रियते । अत आह-(पोरेवच्चं) पुरोवयं-सर्वेषामग्रेसरत्वं । तच्च स्वामित्वमन्तरेणाऽपि नायकनियुक्तगृहचिन्तकनरवत् स्यादत आह-(सामित्तं) स्वामित्व-नायकत्वं । तत्तु पोषकत्वं विनाऽपि मृगयूथाधिपते रिव, भवेदित्याह-(भट्टितं) भर्तृत्व-पोषकत्वं । (महत्तरगत्तं) महत्तरकत्वं-गुरुतरतं तदाऽऽज्ञाविकलस्याऽपि स्वदासीवर्ग प्रति वणिज इव स्यादित्याह- आणाइसरसेणावचं) आज्ञया ईश्वर आज्ञेश्वरः सेनायाः पतिः सेनापतिः ततो Im विशेषणकर्मधारये, तस्य कर्म आज्ञेश्वरसेनापत्यं-स्वसैन्यं प्रति अदभुतमाज्ञाप्राधान्यमित्यर्थः । (कारेमाणे) कारयन् नियुकैः सह (पालेमाणे) पालयन् स्वयमेव । (महयाहये ) त्यादि ( महया ) महता, रवेणेति योगः । (अयं) त्ति। आख्यानकप्रतिबद्धम् अहतं वाऽव्यवच्छिन्न (नगोअ) यन्नाटयं तत्र यद्गीतं (वाईअ) यानि चला वादितानि (तंतीतलतालतुडिअघणमुइंग) तन्त्रीतलतालत्रुटितानि । तत्र तन्त्री-वीणा तलतालाश्च-हस्तास्फोटरवाः । यद्वा-तलाः-हस्ता ताला:-कंसिका । त्रुटितानि-शेषतूर्याणि । यश्च घनमृदङ्गः-मेघवनिमईलः। (पडपडहवाइअरवेणं) यच्च पटुपटहवादितमिति कर्मधारयगर्भो द्वन्द्वः। तदनु तेषां यो वस्तेन (दिव्वाई भोग भोगाई) दिव्यान्-देवजनोचितान् भोगभोगान्-अतिशयवोगान् । नपुंसकता च प्राकृतत्वात् (भुजमाणे विहरइ) भुञ्जन विहरति-आस्ते ॥१३॥ ॥५५॥ Sain Ede national For Private & Personal Use Only
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy