SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ पीकल्प टीका ५४ RERESENSURANUSSORS महाबलः (महायसे) महायशाः (महागुंभावे) महानुभावः-महिमा यस्य । (महासुक्खे) < महासौख्य:> (भासुरबोंदी) किरणावली भासुरा-दीप्तिमती बोन्दि-वपुर्यस्य । (पलंबवणमालधरे) प्रलम्बा वनमाला-भूषणविशेषः पादान्तलम्बिनी पञ्चवर्ण-ला व्या०१ पुष्पमाला वा यस्य । (सोहम्मे कप्पे सोहम्मवडिसएविमाणे सुहम्माए सभाए सकसि सिहासणंसि) <सौधर्मे कल्पे सौधर्माऽवतंसके विमाने सुधर्मायां सभायां शक्रसिंहासने> (से णं तत्थ बत्तीसाए विमाणाऽऽवाससयसाहस्तीणं) स-इन्द्रःणं-वाक्यालङ्कारे तत्र-देवलोके द्वात्रिंशद विमानाऽऽवासा-विमाना एव । तेषां लक्षाणां । स्त्रीत्वं चाऽऽपत्वात् । (चउरासीए सामाणिअसाहस्सोणं) चतुरशीतिः समानया-इन्द्रतुल्यया--शक्ति-आयु:ज्ञानादिकया ऋद्धया चरन्तीति सामानिकाः तेषां सहस्राणां (तायत्तीसाए तायत्तीसगाणं) त्रयस्त्रिंशता त्रायस्त्रिंशाःमहत्तरकल्पाः पूज्यस्थानीया मन्त्रिकल्पा वा तेषां (चउण्हं लोगपालाणं) चत्वारो लोकपाला:-'सोम-यम-वरुणकुबेरा' दिक्पालननियुक्ताः <तेषां> 1 (अट्ठण्हं अग्गमहिसीणं सपरिवाराणां) अष्टौ अग्रमहिष्यः-प्रधानपल्यः। ताश्च-'पद्मा शिवा शची अज्जू अमला अप्सरा नवमिका रोहिण्याख्याः' तेषां सपरिवाराणां (तिण्हं परिसाणं) तिस्रः पर्षदो-बाह्या मध्यमाऽभ्यन्तराः जघन्यमध्यमोत्कृष्टपरिवारविशेषभूताः (सत्तण्हं अणिआणं) सप्तानाम् अनीकानां-सैन्यानां । तानि च-गंधव-नट्ट-हय-गय-रह-भड-अणिआ मुराहिवाण भवे । सत्तममणि वसहा महिसा य अहोनिवासीणं' (बृ० सं० गा० ५०) (सत्तण्हं अणिआहिवईणं) सप्तानामनीकाऽधिपतीनां (चउण्हं चउरासीए आयरक्खदेवसाहस्सीण) चतस्त्रः चतुरशीतयः चतुर्दिशं भावादङ्गरक्षकाणां षट्त्रिंशत्सहस्राऽधिकलक्षत्रयमिति । (अण्णेसिं च M॥ ५४॥ ५ aditinternational For Private & Personal use only selibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy