________________
श्रीकल्प
॥५२॥
स्वप्नान् सम्यक प्रतिच्छति प्रतीच्छथ> (उसमदत्तेणं माहणेणं सद्धि) <ऋषभदत्तेन ब्राह्मणेन साध> (उरालाई किरणावरु माणुस्सगाई) <प्रशस्तान् मानुष्यकान् > (भोगभोगाई भुजमाणी विहरह।) भोगार्हो भोगा भोगभोगास्तान् ,
टीका
व्या० प्राकृत्वानपुंसकत्वं, भुञ्जाना विहरति-तिष्ठति ॥१३॥
['तेणं कालेणमि' त्यादितो 'विहरइ' त्ति पर्यन्तम् ]
('तेणं कालेणं तेणं समएणं) < तस्मिन् काले तस्मिन् समये ।> (सक्के)तत्र-शकस्य-आसनविशेषस्याऽधिष्ठाता। (देविंदे) देवानां मध्ये इन्दनात्-परमैश्वर्ययुक्तत्वाद्देवेन्द्राः। (देवराया) देवेषु राजा-कान्त्यादिभिर्गुणैरधिकं राजमानत्वात् । ।ला (वजपाणी) वज्रं पाणावस्येति वज्रपाणिः। (पुरंदरे) असुरादिपुराणां दारणात्पुरन्दरः।(सयकऊ) शतं क्रतूनां-कार्तिकश्रेष्ठीभवाऽपेक्षयाऽभिग्रहविशेषाणां श्राद्धपञ्चमप्रतिमारूपाणां वा यस्याऽसौ शतकतुः। कार्तिकश्रेष्ठीभवो यथा-पृथ्वीभूषणनाम्नि नगरे प्रजापालो नाम भूपालः । श्रेष्ठी च कार्तिकनामा महद्धिको राजमान्यः । तेन श्राद्धप्रतिमानां शतं कृतं । | ततः 'शतक्रतु' रिति ख्यातिः। एकदा च गैरिकनामा परिव्राजको मासोपवासी तत्राऽऽगात् । एकं कार्तिकं विना सर्वोऽपि | तनिवासीलोकस्तदाऽऽहतो जातः एकदाऽवगतकार्तिकवृत्तान्तः सः सकोपो भोजननिमित्तं निमन्त्रितो राज्ञे जगाद-"यदि
श्रेष्ठी परिवेषयति तदा तनिकेतने समुपैमी" ति श्रुत्वा राजा श्रेष्ठिसदने गत्वा तं. भुजे धृत्वाऽभ्यधात् “मद्गेहे गैरिकं भोजय" । श्रेष्ठी जगाद-त्वदाज्ञाविधायित्वाद्विधास्येऽहमिति । तदनु श्रेष्ठिना भोज्यमानो गैरिकोऽपि 'धृष्टोऽसी'त्यङ्गुलीचालनचेष्टां चकार । दध्यौ च श्रेष्ठी-यदि प्रागेव प्रावजिष्यत-तदिदं नाऽभविष्यदिति विचिन्त्याऽष्टश्रेष्ठिसहस्रेण समं
PRESCREECRESSESEX
Jain Educatiu
For Private & Personal use only
library.org