________________
HARASSASALARIUS
['तएणमि' त्यादितो 'वयासी' ति यावत् सुगमम् ],
(तए णं सा देवाणंदा माहणी) <तदा णं सा देवानन्दा ब्राह्मणी> (उसभदत्तस्स माहणस्स अंतिए) <ऋषभदत्तस्य ब्राह्मणस्य अन्तिके > (एअम8) < एनमर्थ> (सुच्चा निसम्म) श्रुत्वा निशम्य (हतुट्ठ जाव हिअया) हृष्टतुष्टा यावत् हर्षविसपत् हृदया (करयलपरिग्गहिअं दसनह') <करतलाभ्यां परिगृहीतमात्रं दशनखं > (सिरसावत्तं मत्थए अंजलिं कटु) (शिरसावर्त्तम् । मस्तके अञ्जलिं कृत्वा । > (उसभदत्तं माहणं) <ऋषभदत्तं ब्राह्मणम् । > (एवं वयासी) <एवमवादीत्> ॥ ११॥
['एवमेअमि' त्यादितो 'विहरई' त्ति यावत् ]
(एवमेअं' देवाणुप्पिआ!) तत्र-एतद् एवमिति पत्युर्वचने प्रत्ययाऽऽविष्करणम् रहे देवानुप्रिय !> एतदेव स्पष्टयति (तहमेयं देवाणुप्पिआ!) हे देवानुप्रिय ! तथैतद्यथा यूयं वदथेत्यनेनाऽन्वयतः तद्वचने सत्यतोक्ता । (इच्छिअमेअं देवाणुष्पिआ!) हे देवानुप्रिय ! अवितथमेतदनेन तद्वयतिरेकाऽभावोऽसूचि । (पडिच्छि अमेअं देवाणुप्पिआ!) रहे देवानुप्रिय!> एतद् असन्दिग्धमनेन सन्देहाऽभावः। (इच्छिअपडिच्छि अमेअं देवाणुपिआ!) अत एव <हे देवानुप्रिय !> इष्टम् ईप्सितं वाऽस्माकमेतत् । (पडिच्छिअमेअं देवाणुप्पिआ!) <हे देवानुप्रिय !> प्रतीष्टं प्रतीप्सितं वा युष्मन्मुखात्पतदवगृहीतम् । (इच्छिअपडिच्छिअमेअं देवाणुप्आि!) < हे देवानुप्रिय ! इष्ट-प्रतीष्टमेतद् > धर्मद्वययोगोऽत्यन्ताऽऽदरख्यापकः । (सच्चे णं एस अट्टे) सद्भ्यो हितः सत्यः-प्रणिहितोऽयमर्थः । (से जहे णं तुम्भे वयह त्ति कठु) < यथा यूयं वदथ > इति कृत्वा-इति भणित्वा (ते सुमिणे सम्म पडिच्छइ) < तान् |
॥५१॥
in Edi
national
For Privale & Personal use only
brary.org