________________
॥४५॥
AIRAGRAAN-RIGANG
नख-चरण-पाणि-रसना-दशनच्छद-तालु-लोचनाऽन्तेषु । स्याद्यो रक्तः सप्तम सप्ताहां स लभते लक्ष्मीम् ॥२॥ षट्कं कक्षा-वक्षः-कृकाटिका-जासिका-नखा-ऽऽस्यमिति । यस्येदमुन्नतं स्या-दुन्नतयस्तस्य जायन्ते ॥ ३॥ दन्त-त्व-केशा-ऽङ्गुलिपर्व-नख चेति पश्च सूक्ष्माणि । धनलक्ष्मण्येतानि प्रभवन्ति प्रायशः पुंसाम् ॥४॥ नयन-कुचाऽन्तर-नासा-हनु-भुजमिति यस्य पञ्चकं दीर्घम् । दीर्घाऽऽयुर्वित्तपरः पराक्रमी जायते स नरः ॥५॥ भालमुरोवदनमिति त्रितयं भूमीश्वरस्य विपुलं स्यात् । ग्रीवा जङ्घा मेहनमिति त्रयं लघु महीशस्य ॥६॥ यस्य स्वरोऽथ नाभि-सत्वमितीदं त्रयं गम्भीरं स्यात् । सप्ताऽम्बुधिकाञ्चेरपि भूमेः स करग्रहं कुरुते ॥७॥"
इयं च प्रागुक्ता सङ्ख्या बाह्यलक्षणविषयाऽवगन्तव्या । अभ्यन्तरलक्षणानि पुनरने कानि। यदुक्तं निशीथचूर्णी'पागयमणुआणं बत्तीसं लक्खणाणि । अट्ठसयं बलदेववासुदेवाणं । अट्ठसहस्सं चक्कवहितिस्थयराणं । जे फुडा हत्थपायाइसु लक्खिज्जति तेसिं पमाणं भणिअंति । 'जे पुण स्वभावसच्चादयः तेहि सह बहुतरा भवन्ति इति ।
तथाहि--"मुखमई शरीरस्य सर्व वा मुखमुच्यते । ततोऽपि नासिका श्रेष्ठा नासिकायास्तु लोचने ॥१॥ यथा नेत्रे तथा शीलं यथा नासा तथाऽऽर्जवम् । यथा रूपं तथा वित्तं यथा शीलं तथा गुणाः ॥२॥ गतेः प्रशस्यते वर्ण-ततः स्नेहोऽमुतः स्वरः । अतस्तेज इतः सत्व-मिदं द्वात्रिंशतोऽधिकम् ॥३॥
सात्विकः सुकृती दानी राजसो विषयी भ्रमी । तामसः पातकी लोभी साविकोऽमीषु सत्तमः ॥४॥ द यः सात्विकस्तस्य दया स्थिरत्वं, सत्यं ध्रुवं देवगुरुप्रभक्तः । सत्त्वाऽधिकः काव्यशतक्रतुश्च, स्त्रीसक्तचित्तः पुरुषेषु शूरः ॥५॥1
AAAAAA
॥४५
Sain Educ
a
tional
For Privale & Personal use only
westindinary.org