SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ॥४३॥ (समुस्ससिअरोमकूवे) समुच्वसिरोमकूपः (सुमिणुग्गहं करेइ) स्वप्नानामवग्रहम्-अर्थाऽवग्रहतः करोति (करित्ता Bईहं अणुपविसइ) कृत्वा तत ईहां-तदर्थपर्यालोचनलक्षणामनुप्रविशति । (अणुपविसित्ता) अनुप्रविश्य (अप्पणो) आत्मसम्बन्धिना (साहाविएणं) सहजेन-स्वाभाविकेन (मइपुव्वएणं) मतिपूर्वेण-आभिनिबोधप्रभवेन (बुद्धिविण्णाणेणं) बुद्धिविज्ञानेन-मतिविशेषजातोत्पत्तिक्यादिबुद्धिरूपपरिच्छेदेन । अथवा_ 'मतिरप्राप्तविष या बुद्धिः साम्प्रतदर्शिनी । अतीतार्था स्मृतिया, प्रज्ञा कालत्रयाऽऽत्मिका' ॥१॥ इति वचनात् बुद्धिः-साम्प्रदर्शिनी विज्ञानं-पूर्वाऽपराऽर्थाविर्भावकमतीताऽनागतवस्त विषयं तयोः समाहारे, बुद्धिविज्ञानेन, (तेसिं सुमिणाणं) तेषां स्वप्नानां (अत्थुग्गहं करेइ) अर्थाऽवग्रह-स्वप्नफलनिश्चयं करोति । (अत्थुग्गहं करित्ता देवाणंदा माहणि) अर्थाऽग्रहं कृत्वा देवानन्दां ब्राह्मणी (एवं वयासी) एवमवादीत् ॥७॥ ['उरालाणमि' त्यादितो 'दारयं पयाहिसित्ति यावत् । तत्र (उरालाणं तुमे देवाणुप्पिए! सुमिणा दिट्ठा । कल्लाणाणं सिव। धन्ना मंगल्ला सस्सिरीआ) प्रशस्ता त्या हे देवानुप्रिये ! स्वप्ना दृष्टाः । कल्याणाः शिवा धन्या माङ्गल्याः सश्रीकाः (आरुग्गतुहिदीहाउ) त्ति आरोग्यंनीरोगत्वं तुष्टिः-सन्तोषः दीर्घाऽऽयुः-चिरजीविता । (कल्लाणमंगल्लकारगा गं तुमे देवाणुपिए। सुमिणा दिट्ठा) कल्याणमङ्गलकारकास्त्वया हे देवानुप्रिये ! स्वप्ना दृष्टाः (तं जहा) तद्यथा-(अस्थलाभो देवाणुप्पिए ! भोगलामो देवाणुप्पिए ! पुत्तलाभो देवाणुप्पिए ! सुक्खलाभो देवाणुप्पिए!) अर्थलाभः हे देवानुलिये !, भोगलाभः पुत्रलाभः G॥४३ Jain Educatiemational For Private & Personal use only Lilibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy