SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ।। ४२ ।। करतलाभ्यां परिगृहीतमात्रं । (दमनहं) दशनखं (सिरसावत्तं ) शिरस्यावर्त्तम् - आवर्त्तनं प्रादक्षिण्येन भ्रमणं यस्य स तथा तं । शिरसाऽप्राप्तमित्यन्ये ( मत्थए अंजलि कट्टु एवं वयासी) अञ्जलिं मुकुलितकमलाकारं मस्तके कृत्वा एवमवादीत् ||५|| [' एवं खलु' इत्यादितो 'पडिबुद्धे 'ति यावत् पूर्ववत् ] ( एवं खलु अहं देव णुपिआ ) !) < एवं खलु अहं हे सरलाशये !> (अज्ज सयणिज्जंसि) अद्य शयनीये > (सुत्त जागरा) सुप्तनागरा ( ओहीरमाणी ओहीरमाणी ) <पुनः पुनः ईषभिद्रां गच्छन्ती > (इमे एयारूत्रे) इमान् एतत्स्वरूपान् (उराले जाव सस्सिरीए) प्रशस्तान् यावत् सश्रीकान ( चउद्दस महातुमिणे) चतुर्दश महास्वप्नान् (पासित्ताणं पडिबुद्धा) दृष्ट्वा जागरिता । ( तं जहा-गय जाव सिहिं च) 'तं जहे' त्यादितो गाथा पूर्ववत् । तद्यथा - गज यावत् शिखी च ॥ ६ ॥ [ 'एएसिं" मित्यादितो वयासी'ति पर्यन्तम् ] तत्र (एएसि णं) एतेषाम् (उरालाणं जाव चउद्दसहं महासुमिणाणं) प्रशस्तानां यावत् चतुर्दश महास्वप्नानां (केम) मन्ये इति तिर्थो निपातः । को-नु (कल्लाणे) कल्याण: ( फलवित्तिविसेसे भविस्सइ ? ) फलवृत्तिविशेषो भविष्यति ? । (तए णं से उस भदत्ते माहणे) ततः स ऋषभदत्तो ब्राह्मणः (देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः (अंतिए) अन्तिके (एअमहं सुच्चा) एनमर्थं श्रुखा - आकर्ण्य (निसम्म) निशम्य - हृदयेनावधार्य (हट्ठ जाव हिअए) हृटतुष्ट जाव विस्तारयायी हृदयः ( धाराह्यकयंचपुष्कगंपिव ) धाराहत कदम्बपुष्पमिव Jain Educate national For Private & Personal Use Only 30 किरणांव टीका व्या० ॥ ४२ (wwjachnurary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy