SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ॥४१॥ HEMEEACHECECAUGUAE आनन्दिनं चित्तं यस्याःसा तथा ।मकार:प्राकृतत्वात । अथवा हृष्ट-विस्मितं तुष्ट-तोपवाच्चित्तं यत्र तद्यथा स्यामा । (पीडमणा) प्रीतिः-आप्यायनं मनसि यस्याः सा प्रीतिमनाः (परमसोमणस्सिा ) परम सौमनस्यं जातमम्या: सा परमसौमनस्यिता। (हरिसवसविसप्पमाणहि भया) हवशेन विसपेत्-विस्तारयायि हृदयं यस्याः । धाराहयकर्ययपुष्फगं पिव समुस्ससिअरोमकूवा) धाराभिः-धाराधरप्रादुभूताभिः आहतं हतं वा यावत्कदम्ब पुष्पं तदिव समुच्छ्वसितानि-उदधुषितानि रोमाणि कूपेषु-रोमरन्ध्रेषु यस्याः । यद्यप्येतान्यर्थतो न भयो भेट स्तुतिरूपत्वात् प्रमोदप्रकर्षप्रतिपादनार्थत्वाच्च नाऽयुक्तानि इति । (सुमिणुग्गहं करेइ)। स्वप्नाना करोति । विशिष्टफललाभाऽऽरोग्यराज्यादिकं भावयतीति अन्ये । (सुमिणुग्गहं करित्ता सयणिजाती < स्वप्नाऽवग्रहं कृत्वा शयनीयात् अभ्युत्तिष्ठति > (अन्भुद्वित्ता)<अभ्युत्थाय > (अरियमचवलमसंभव मानसौत्सुक्याऽभावेन । अचपलं कायतः । असम्भ्रान्तया-अस्खलन्त्या । [(अविलंबियाए) त्ति क्वचित्तवालिया अविच्छिन्नया] (रायहंससरिसीए गईए जेणेव उसमदत्ते माहणे तेणेव उवाच्छइ) राजहंसगतिसदृशमाया ऋषभदत्तब्राह्मणः तत्रैवोपागच्छति> (उवागच्छित्ता उसभदत्तं माहणं) < उपागत्य ऋषभदत्तं बाहर विजएणं बद्धावेइ) तत्र जय:-परैरनभिभूयमानता प्रतापवृद्धिश्च । विजय:-परेषामसहमानानामभिभवः । विजयः परदेशे < तेन वर्द्धयति> (वद्धावेत्ता) <वर्द्धयित्वा > (आसत्था) आश्वस्ता-गतिजनितश्राऽभावात विश्वस्ता-सडलोभाऽभावादनुत्सुका (सुहासणवरगया) मुखेन मुखं शुभं वाऽऽसनवरं गता या सा (करयलपरिग्गहिअं) BACHINES Jain Educa t ional For Private & Personal use only Alibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy