________________
|| ३९॥
ARMA-%%
॥१॥ इति भावा भवन्ति इति, तथापि तीर्थकुन्सुराः पुण्यप्रकर्षाद् विज्ञानकान्त्यादि प्रकर्षभाजो भवन्ति इति । च्यवनभविप्यत्कालं जानाति । (चयमाणे न जाणइ) च्यवमानस्तु न जानाति । च्यवनस्यैकसामयिकत्वेन तज्ज्ञानाऽगम्यत्वाजघन्यतोऽपि छाअस्थिकज्ञानोपयोगस्याऽऽन्तमौहर्तिकत्वात् 'च्यवनकाल भगवान् न जानाति' इति । (चुएमि त्ति जाणइ) च्युतस्तु जानाति । 'च्युतोऽस्मि' इति पूर्वभवाऽऽयातज्ञानत्रिकसद्भावादिति । (जं रयणिं च णं समणे भगवं महावीरे यस्यां रजन्यां <श्रमणो भगवान् > महावीर: (देवाणंदाए माहणीए) < देवानन्दायाः ब्राह्मण्या:> (जालंधरसगुत्ताए) < जालन्धरसगोत्रायाः> (कुञ्छिसि गम्भत्ताए) < कुक्षौ गर्भया > (वक्ते) व्युत्क्रान्तः (तं रयणिं च णं) तस्यां रजन्यां (सा देवाणंदा माहणी) < सा देवानन्दा ब्राह्मणी > (सयणिज्जंसि) < शयनी ये > (सुत्तजागरत्ति) सुप्तजागरानाऽतिसुप्ता नाऽतिजाग्रती, अत एव (ओहीरमाणी ओहीरमाणी) पुनः पुनः ईपन्निद्रां गच्छन्ती (इमे) इमान्-महास्वप्नान् इति विशेषणविशेष्यभावसम्बन्धः। (एआरूवे) एतदेव व्यावणितमेव रूपं-स्वरूपं-न न्यूनमधिकं वा कविकृतं येषां ते तथा तान् । (उराले) उदारान्-प्रशस्तान् (कल्लाणे) कल्याणान्-कल्याणानां शुभसमृद्धिविशेषाणां हेतुत्वाद् । अथवा कल्यंनीरोगताम् अणन्ति-गमयन्तीति तान् (सिवे) शिवान् उपद्रवोपशापकत्वात् (धण्णे) धन्यान्-धनावहत्वात् (मंगले) मङ्गल्यान् मङ्गले-दुरितोपशमे साधुत्वात् (सस्सिरीए) सश्रीकान्-सशोभान् (चउद्दस महासुमिणे) चतुर्दश महास्वप्नान् (पासित्ता णं) दृष्ट्वा (पडिबुद्धा) प्रतिबुद्धा-जागरिता ॥३॥
('तं जहे' त्यादितः 'सिहिं चे' त्यनेन सम्बन्धः)
-
-
-
Sain Educa
tional
For Privale & Personal use only
OTibrary.org